|| गीतासारगुर्वष्टोत्तरशतनामस्तोत्रम् ||
प्रशान्तात्मा विगतभीर्योगी विगतकल्मषः ।
योगयुक्तो विशुद्धात्मा यतचित्तेन्द्रियक्रियः ॥ १॥
स्वकर्मनिरतः शान्तो धर्मात्माऽमितविक्रमः ।
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ॥ २॥
स्थिरबुद्धिरसम्मूढो जितात्मा विगतस्पृहः ।
सर्वसङ्कल्पसंन्यासी भकः सङ्गविवर्जितः ॥ ३॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
एकाकी योगसंसिद्धो योगारूढोऽपरिग्रहः ॥ ४॥
ध्यानयोगपरो मौनी स्वस्थः संशुद्धकिल्बिषः ।
वीतरागभयक्रोधः स्थितधीर्विगतज्वरः ॥ ५॥
सर्वारम्भपरित्यागी कृत्स्नवित् कृत्स्नकर्मकृत् ।
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ॥ ६॥
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
अनिकेतः स्थिरमतिर्महात्मा दृडनिश्चयः ॥ ७॥
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षम आत्मवान् ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ ८॥
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ॥ ९॥
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितन्द्रियः ।
निस्त्रैगुण्यो वशी ज्ञानी समलोष्टाश्मकाञ्चनः ॥ १०॥
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ ११॥
विद्वानात्मरतिर्मुक्तो नित्यतृप्तो निराश्रयः ।
अन्तःसुखोऽन्तरारामः सन्तुष्टः सर्ववित्पुमान् ॥ १२॥
सर्वभूतात्मभूतात्मा तत्त्ववित्समदर्शनः ।
गतिर्भर्ता प्रभुःसाक्षी निवासः शरणं सुहृत् ॥ १३॥
आत्मतृप्तो गुरुः पूज्यो गरीयान् पुरुषोत्तमः ।
ब्रह्मभूतः प्रसन्नात्मा कृतकृत्यो विराजते ॥ १४॥
स्थितप्रज्ञो गुणातीतो लोकानुग्रहकाम्यया ।
शारदायाश्चरा मूर्तिः शृङ्गशैले जगद्गुरुः ॥ १५॥
गीतामध्यगतैरेव ग्रथितेयं पदैः शुभैः ।
आचार्येन्द्रपदाम्भोजे भक्त्या माला समर्प्यते ॥ १६॥
वक्तुं ब्रह्मविदां श्रेष्ठं मनोवाचामगोचरम् ।
कथमन्याः समर्थाः स्युर्वाचो भागवतीर्विना ॥ १७॥
इति श्रीकृष्णस्वाम्यार्येण विरचितं
गीतासारगुर्वष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now