गोकर्ण गणाधिपस्तुती PDF संस्कृत
Download PDF of Gokarna Ganadhipatistuti Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
गोकर्ण गणाधिपस्तुती संस्कृत Lyrics
|| गोकर्ण गणाधिपस्तुती ||
श्रीमत्परमहंसेत्यादि समस्तबिरुदालङ्कृत श्रीजगद्गुरु
सार्वभौम श्रीश्री शिवाभिनव नृसिंह भारती महास्वामिरनुग्रहीता ।
कुक्षिस्फुरन्नागभीत्या मूषिकः प्रपलायते ।
इति मत्वा मयूरं किमारूढोऽसि गनाधिप ॥ १॥
मत्कुक्षिसुस्थमखिलजगदिति सर्वान् प्रबोधयितुम् ।
बृहदुदरतां कृपाब्धे धत्से किम् करिवरास्य त्वम् ॥ २॥
त्वद्दर्शनकृतहासं चन्द्रमसं हन्तुमुद्युक्तम् ।
त्वामनुनेतुं ताराः कुसुमव्याजेन सेवन्ते ॥ ३॥
यज्जातुर्येण हि लोकानुद्धर्तुमम्बिकानाथः ।
गोकर्णे स्थितिमकरोल्लोकहितं तं प्रणौमि विघ्नेशम् ॥ ४॥
॥ इति श्रीगणाधिपस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगोकर्ण गणाधिपस्तुती
READ
गोकर्ण गणाधिपस्तुती
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
