गोकुल नायक अष्टक स्तोत्र PDF

Download PDF of Gokulanayaka Ashtakam Hindi

MiscAshtakam (अष्टकम निधि)हिन्दी

|| गोकुल नायक अष्टक स्तोत्र || नन्दगोपभूपवंशभूषणं विभूषणं भूमिभूतिभुरि- भाग्यभाजनं भयापहम्। धेनुधर्मरक्षणाव- तीर्णपूर्णविग्रहं नीलवारिवाह- कान्तिगोकुलेशमाश्रये। गोपबालसुन्दरी- गणावृतं कलानिधिं रासमण्डलीविहार- कारिकामसुन्दरम्। पद्मयोनिशङ्करादि- देववृन्दवन्दितं नीलवारिवाह- कान्तिगोकुलेशमाश्रये। गोपराजरत्नराजि- मन्दिरानुरिङ्गणं गोपबालबालिका- कलानुरुद्धगायनम्। सुन्दरीमनोजभाव- भाजनाम्बुजाननं नीलवारिवाह- कान्तिगोकुलेशमाश्रये। इन्द्रसृष्टवृष्टिवारि- वारणोद्धृताचलं कंसकेशिकुञ्जराज- दुष्टदैत्यदारणम्। कामधेनुकारिताभि- धानगानशोभितं नीलवारिवाह- कान्तिगोकुलेशमाश्रये। गोपिकागृहान्तगुप्त- गव्यचौर्यचञ्चलं दुग्धभाण्डभेदभीत- लज्जितास्यपङ्कजम्। धेनुधूलिधूसराङ्ग- शोभिहारनूपुरं नीलवारिवाह- कान्तिगोकुलेशमाश्रये। वत्सधेनुगोपबाल- भीषणोत्थवह्निपं केकिपिच्छकल्पितावतंस- शोभिताननम्। वेणुवाद्यमत्तधोष- सुन्दरीमनोहरं नीलवारिवाह-...

READ WITHOUT DOWNLOAD
गोकुल नायक अष्टक स्तोत्र
Share This
Download this PDF