Misc

गोकुलेश अष्टक स्तोत्र

Gokulesha Ashtaka Stotram Hindi Lyrics

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| गोकुलेश अष्टक स्तोत्र ||

प्राणाधिकप्रेष्ठभवज्जनानां त्वद्विप्रयोगानलतापितानाम्।

समस्तसन्तापनिवर्तकं यद्रूपं निजं दर्शय गोकुलेश।

भवद्वियोगोरगदंशभाजां प्रत्यङ्गमुद्यद्विषमूर्च्छितानाम्।

सञ्जीवनं सम्प्रति तावकानां रूपं निजं दर्शय गोकुलेश।

आकस्मिकत्वद्विरहान्धकार- सञ्छादिताशेषनिदर्शनानाम्।

प्रकाशकं त्वज्जनलोचनानां रूपं निजं दर्शय गोकुलेश।

स्वमन्दिरास्तीर्णविचित्रवर्णं सुस्पर्शमृद्वास्तरणे निषण्णम्।

पृथूपधानाश्रितपृष्ठभागं रूपं निजं दर्शय गोकुलेश।

सन्दर्शनार्थागतसर्वलोक- विलोचनासेचनकं मनोज्ञम्।

कृपावलोकहिततत्प्रसादं रूपं निजं दर्शय गोकुलेश।

यत्सर्वदा चर्वितनागवल्लीरसप्रियं तद्रसरक्तदन्तम्।

निजेषु तच्चर्वितशेषदं च रूपं निजं दर्शय गोकुलेश।

प्रतिक्षणं गोकुलसुन्दरीणामतृप्ति- मल्लोचनपानपात्रम्।

समस्तसौन्दर्यरसौघपूर्णं रूपं निजं दर्शय गोकुलेश।

क्वचित्क्षणं वैणिकदत्तकर्णं कदाचिदुद्गानकृतावधानम्।

सहासवाचः क्व च भाषमाणं रूपं निजं दर्शय गोकुलेश।

श्रीगोकुलेशाष्टकमिष्ट- दातृश्रद्धान्वितो यः पठितीति नित्यम।

पश्यत्पवश्यं स तदीयरूपं निजैकवश्यं कुरुते च हृष्टः।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
गोकुलेश अष्टक स्तोत्र PDF

Download गोकुलेश अष्टक स्तोत्र PDF

गोकुलेश अष्टक स्तोत्र PDF

Leave a Comment

Join WhatsApp Channel Download App