Download HinduNidhi App
Misc

गोकुलेश अष्टक स्तोत्र

Gokulesha Ashtaka Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

|| गोकुलेश अष्टक स्तोत्र ||

प्राणाधिकप्रेष्ठभवज्जनानां त्वद्विप्रयोगानलतापितानाम्।

समस्तसन्तापनिवर्तकं यद्रूपं निजं दर्शय गोकुलेश।

भवद्वियोगोरगदंशभाजां प्रत्यङ्गमुद्यद्विषमूर्च्छितानाम्।

सञ्जीवनं सम्प्रति तावकानां रूपं निजं दर्शय गोकुलेश।

आकस्मिकत्वद्विरहान्धकार- सञ्छादिताशेषनिदर्शनानाम्।

प्रकाशकं त्वज्जनलोचनानां रूपं निजं दर्शय गोकुलेश।

स्वमन्दिरास्तीर्णविचित्रवर्णं सुस्पर्शमृद्वास्तरणे निषण्णम्।

पृथूपधानाश्रितपृष्ठभागं रूपं निजं दर्शय गोकुलेश।

सन्दर्शनार्थागतसर्वलोक- विलोचनासेचनकं मनोज्ञम्।

कृपावलोकहिततत्प्रसादं रूपं निजं दर्शय गोकुलेश।

यत्सर्वदा चर्वितनागवल्लीरसप्रियं तद्रसरक्तदन्तम्।

निजेषु तच्चर्वितशेषदं च रूपं निजं दर्शय गोकुलेश।

प्रतिक्षणं गोकुलसुन्दरीणामतृप्ति- मल्लोचनपानपात्रम्।

समस्तसौन्दर्यरसौघपूर्णं रूपं निजं दर्शय गोकुलेश।

क्वचित्क्षणं वैणिकदत्तकर्णं कदाचिदुद्गानकृतावधानम्।

सहासवाचः क्व च भाषमाणं रूपं निजं दर्शय गोकुलेश।

श्रीगोकुलेशाष्टकमिष्ट- दातृश्रद्धान्वितो यः पठितीति नित्यम।

पश्यत्पवश्यं स तदीयरूपं निजैकवश्यं कुरुते च हृष्टः।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download गोकुलेश अष्टक स्तोत्र PDF

गोकुलेश अष्टक स्तोत्र PDF

Leave a Comment