गुरुपादुका स्तोत्र PDF

गुरुपादुका स्तोत्र PDF

Download PDF of Gurupaduka Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| गुरुपादुका स्तोत्र || जगज्जनिस्तेम- लयालयाभ्यामगण्य- पुण्योदयभाविताभ्याम्। त्रयीशिरोजात- निवेदिताभ्यां नमो नमः श्रीगुरुपादुकाभ्यम्। विपत्तमःस्तोम- विकर्तनाभ्यां विशिष्टसंपत्ति- विवर्धनाभ्याम्। नमज्जनाशेष- विशेषदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्। समस्तदुस्तर्क- कलङ्कपङ्कापनोदन- प्रौढजलाशयाभ्याम्। निराश्रयाभ्यां निखिलाश्रयाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्। तापत्रयादित्य- करार्दितानां छायामयीभ्यामति- शीतलाभ्याम्। आपन्नसंरक्षण- दीक्षिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्। यतो गिरोऽप्राप्य धिया समस्ता ह्रिया निवृत्ताः सममेव नित्याः। ताभ्यामजेशाच्युत- भाविताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्। ये पादुकापञ्चकमादरेण पठन्ति नित्यं...

READ WITHOUT DOWNLOAD
गुरुपादुका स्तोत्र
Share This
गुरुपादुका स्तोत्र PDF
Download this PDF