|| रोगहरश्रीगुरुवातपुराधिपाष्टकम् ||
गुरुपुरमन्दिर गोकुलसुन्दर गोपपुरन्दर गोपतनो
गुणगणसागर भक्तशिवङ्कर कौस्तुभकन्धर केलितनो ।
गणपतिहोमजधूमसुवासितगव्यपयोर्पणतुष्टमते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥ १॥
मुरहर माधव मङ्गलसम्भव मान्यसुवैभव रम्यतनो
मधुरिपुसूदन मातृसुपूजन मङ्गलवादन मोदमते ।
मधुमयभाषण चोद्धववन्दन तातसुपूजन तृप्तमते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥ २॥
प्रतिदिनमादरपूर्वदिनार्चितमाल्यविसर्जनदत्ततनो
प्रतिदिनमर्पिततैलसुषेवणनाशितदुस्सहरोगरिपो ।
प्रतिदिनमद्भुतचन्दनचर्चित चम्पककल्पितमाल्यतते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥ ३॥
करिवरकल्पितकञ्जसुमोत्तम कम्रकराम्बुज लोकगुरो
भयततिमोचक भाग्यविधायक पुण्यसुपूरक मुग्धतनो ।
शिवजलमज्जनदर्शनवन्दनकीर्तनसंस्तुतभक्ततते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥ ४॥
करजितपङ्कज कोटिरविप्रभ कोमलकल्पितवेष हरे
रविशतसन्निभ रत्नविनिर्मितरम्यकिरीट मनोज्ञ हरे ।
मुनिवर मुद्गलवंशसुरक्षण दीक्षित रक्षितपार्थ हरे
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥ ५॥
भवभयनाशक भोगविवर्धक भक्तजनस्तुतिमग्नमते
यदुकुलनन्दन मङ्गलकारण शत्रुनिवारणदीक्षमते ।
गजपतिसंश्रयवाद्यसुघोषण नामसुकीर्तन हृष्टमते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥ ६॥
विधिहरनारदतुम्बुरुसद्गुरुवायुमुखामरपूज्य हरे
कलियुगसम्भव कल्मषनाशक काम्यफलप्रद मोक्षपते ।
कविवरभट्टतिरिस्तुतिकम्पित मस्तकदर्शित दिव्यतनो
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥ ७॥
चरणयुगागतभक्तजनार्पितदेहतुलाभरतुष्टमते
तवचरणाम्बुज मानसपून्दन दर्शितदिव्यगृहाधिपते ।
विषभयरक्षितपाण्ड्यनरेश्वर कल्पितमन्दिर वैद्यपते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥ ८॥
शिवदमनन्तपदान्वितरामसुदीक्षित सत्कवि पद्यमिदं
गुरुपवनाधिपतुष्टिदमुत्तममिष्टसुसिद्धिदमार्तिहरम् ।
पठति शृणोति च भक्तियुतो यदि भाग्यसमृद्धिमथो लभते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥ ९॥
इति रोगहरश्रीगुरुवातपुराधिपाष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now