|| श्रीहनुमदाचार्याष्टकम् ||
आनन्दभाष्यतत्त्वस्य वेदिनं ब्रह्मवादिनम् ।
वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥
संस्कृत्य पञ्चसंस्कारैवैष्णवत्वविधायिनम् ।
वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥
जित्वा चावैष्णवान् सिद्धान् वैष्णवधर्मरक्षकम् ।
वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
रामभक्तिप्रपत्तिभ्यां भक्तानामभयप्रदम् ।
वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
रामानन्दीयधर्मस्योपदेशाद् भक्तिमुक्तिदम् ।
वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
सिद्धेन्द्रं सिद्धिदातारं सिद्धयोगीन्द्रसेवितम् ।
वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
रामकीर्त्तनकर्त्तारं रामाराधनकारकम् ।
वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
हनूमतः कृपापात्रं रहस्यज्ञानसागरम् ।
वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीहनुमदाचार्याष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now