|| श्रीहनूमत्स्तुती ||
हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः ।
रामेष्टः फाल्गुनसखः पिङ्गाक्षोऽमितविक्रमः ॥ १॥
उदधिक्रमणश्चैव सीताशोकविनाशनः ।
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ २॥
एवं द्वादश नामानि कपीन्द्रस्य महात्मनः ।
स्वापकाले प्रबोधे च यात्राकाले च यः पठेत् ॥ ३॥
तस्य सर्व भयं नास्ति रणे च विजयी भवेत् ।
राजद्वारे गह्वरे च भयं नास्ति कदाचन ॥ ४॥
॥ ॐ तत्सत् ॥
Read in More Languages:- englishShri Hanuman Stuti
- hindiश्री हनुमान स्तुति
- malayalamസങ്കട മോചന ഹനുമാൻ സ്തുതി
- teluguసంకట మోచన హనుమాన్ స్తుతి
- tamilஸங்கட மோசன ஹனுமான் ஸ்துதி
- kannadaಸಂಕಟ ಮೋಚನ ಹನುಮಾನ್ ಸ್ತುತಿ
- hindiसंकट मोचन हनुमान स्तुति
- malayalamഹനുമാൻ സ്തുതി
- teluguహనుమాన్ స్తుతి
- tamilஅனுமன் ஸ்துதி
- kannadaಹನುಮಾನ್ ಸ್ತುತಿ
- hindiहनुमान स्तुति
Found a Mistake or Error? Report it Now