Download HinduNidhi App
Misc

हरिप्रिया स्तोत्र

Haripriyaa Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

|| हरिप्रिया स्तोत्र ||

रिलोकजननीं देवीं सुरार्चितपदद्वयाम्|

मातरं सर्वजन्तूनां भजे नित्यं हरिप्रियाम्|

प्रत्यक्षसिद्धिदां रम्यामाद्यां चन्द्रसहोदरीम्|

दयाशीलां महामायां भजे नित्यं हरिप्रियाम्|

इन्दिरामिन्द्रपूज्यां च शरच्चन्द्रसमाननाम्|

मन्त्ररूपां महेशानीं भजे नित्यं हरिप्रियाम्|

क्षीराब्धितनयां पुण्यां स्वप्रकाशस्वरूपिणीम्|

इन्दीवरासनां शुद्धां भजे नित्यं हरिप्रियाम्|

सर्वतीर्थस्थितां धात्रीं भवबन्धविमोचनीम्|

नित्यानन्दां महाविद्यां भजे नित्यं हरिप्रियाम्|

स्वर्णवर्णसुवस्त्रां च रत्नग्रैवेयभूषणाम्|

ध्यानयोगादिगम्यां च भजे नित्यं हरिप्रियाम्|

सामगानप्रियां श्रेष्ठां सूर्यचन्द्रसुलोचनाम्|

नारायणीं श्रियं पद्मां भजे नित्यं हरिप्रियाम्|

वैकुण्ठे राजमानां च सर्वशास्त्रविचक्षणाम्|

निर्गुणां निर्मलां नित्यां भजे नित्यं हरिप्रियाम्|

धनदां भक्तचित्तस्थ- सर्वकाम्यप्रदायिनीम्|

बिन्दुनादकलातीतां भजे नित्यं हरिप्रियाम्|

शान्तरूपां विशालाक्षीं सर्वदेवनमस्कृताम्|

सर्वावस्थाविनिर्मुक्तां भजे नित्यं हरिप्रियाम्|

स्तोत्रमेतत् प्रभाते यः पठेद् भक्त्या युतो नरः|

स धनं कीर्तिमाप्नोति विष्णुभक्तिं च विन्दति|

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download हरिप्रिया स्तोत्र PDF

हरिप्रिया स्तोत्र PDF

Leave a Comment