हिमालय स्तुति PDF हिन्दी
Download PDF of Himalaya Stuti Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ हिन्दी
|| हिमालय स्तुति || ॐ हिमालयाय विद्महे । गङ्गाभवाय धीमहि । तन्नो हरिः प्रचोदयात् ॥ हिमालयप्रभावायै हिमनद्यै नमो नमः । हिमसंहतिभावायै हिमवत्यै नमो नमः ॥ अलकापुरिनन्दायै अतिभायै नमो नमः । भवापोहनपुण्यायै भागीरथ्यै नमो नमः ॥ सङ्गमक्षेत्रपावन्यै गङ्गामात्रे नमो नमः । देवप्रयागदिव्यायै देवनद्यै नमो नमः ॥ देवदेवविनूतायै देवभूत्यै नमो नमः । देवाधिदेवपूज्यायै गङ्गादेव्यै नमो नमः ॥...
READ WITHOUT DOWNLOADहिमालय स्तुति
READ
हिमालय स्तुति
on HinduNidhi Android App