Misc

हृदयबोधनस्तोत्रम्

Hrridayabodhanastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| हृदयबोधनस्तोत्रम् ||

श्रीगणेशाय नमः ॥

हृदय सदा स्मर परमवितारं हैमवतीकमितारम् ।
विषयभ्रमणं विश्रमविधुरं व्यर्थं मास्म कृथास्त्वम् ।
आधिव्याधिशताकुलमनिभृतसुखलोभाहितविविधक्लेशम् ।
आयुश्चञ्चलकमलदलाञ्चलगतजलबिन्दुसदृशक्षेमम् ।
अशुचिनिकायेऽवश्यविनाशिनि काये बालिशममता काऽये
नियतापायी न चिरस्थायी भोगोऽप्यसुभगपर्यवसायी ॥ १॥

आन्तररिपुवशमशिवोदर्कं पीतवितर्कं विशसि वृथा त्वं
किं तव लब्धं तत्प्रेरणया सन्ततविषयभ्रान्त्येयत्या ।
सङ्कटसङ्घविदारणनिपुणे शङ्करचरणे किङ्करशरणे
सङ्घटय रतिं सङ्कलय धृतिं सफलय निभृतं जनिलाभं च ॥ २॥

सङ्कल्पैकसमुद्भावितजगदुत्पत्त्यादिभिरात्तविनोदे
यस्मिन्नेव महेश्वरशब्दः स्वार्थसमन्वयमजहज्जयति ।
अखिलांहोपहममितशुभावहमभयदुहन्तं स्मरदेहदहं
करुणामृतरसवरुणालयमयि हरिणाङ्कोज्ज्वलमौलिमुपास्व ॥ ३॥

त्रिजगदतीतं यन्महिमानं त्रय्यपि चकितैवाभिदधाति
प्रणमदमर्त्यप्रवरशिरोमणिदीधितिदीपितपादसरोजम् ।
भक्ताभ्यर्थितसार्थसमर्थनसामर्थ्योद्धृतकल्पककर्पं
कन्दर्पारिमृतेऽन्यः कोऽपि वदान्यो जगति न मान्यो जयति ॥ ४॥

इति हृदयबोधनस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download हृदयबोधनस्तोत्रम् PDF

हृदयबोधनस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App