Misc

जम्बुनाथाष्टकम्

Jambunathashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| जम्बुनाथाष्टकम् ||

। श्री श्रीधरवेङ्कटेशार्येण विरचितम् ।
कश्चन जगतां हेतुः कपर्दकन्दलितकुमुदजीवातुः ।
जयति ज्ञानमहीन्दुर्जन्ममृतिक्लांतिहरदयाबिन्दुः ॥ १॥

श्रितभृतिभद्धपताकः कलितोत्पलवननवमदोद्रेकः ।
अखिलाण्डमातुरेकः सुखयत्वस्मांस्तपःपरीपाकः ॥ २॥

कश्चन कारुण्यझरः कमलाकुचकलशकषणनिशितशरः ।
श्रीमान् दमितत्रिपुरः श्रितजंभूपरिसरश्चकास्तु पुरः ॥ ३॥

शमितस्मरदवविसरश्शक्राद्याशास्यसेवनावसरः ।
करिवनघनभाग्यभरो गिरतु मलं मम मनस्सरश्शफरः ॥ ४॥

गृहिणीकृतवैकुण्ठं गेहितजंभूमहीरुडुपकण्ठम् ।
दिव्यं किमप्यकुण्ठं तेजः स्तादस्मदवनसोत्कण्ठम् ॥ ५॥

कृतशमनदर्पहरणं कृतकेतरफणितिचारिरथचरणम् ।
शक्रादिश्रितचरणं शरणं जंभूद्रुमांतिकाभरणम् ॥ ६॥

करुणारसवारिधये करवाणि नमः प्रणम्रसुरविधये ।
जगदानन्दधुनिधये जंभूतरुमूलनिलयसन्निधये ॥ ७॥

कश्चन शशिचूडालं कण्ठेकालं दयौघमुत्कूलम् ।
श्रितजंभूतरुमूलं शिक्षितकालं भजे जगन्मूलम् ॥ ८॥

॥ जम्बुनाथाष्टकं संपूर्णम् ॥

Found a Mistake or Error? Report it Now

Download जम्बुनाथाष्टकम् PDF

जम्बुनाथाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App