Download HinduNidhi App
Misc

ज्वालामुखी अष्टक स्तोत्र

Jwalamukhi Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

|| ज्वालामुखी अष्टक स्तोत्र ||

जालन्धरावनिवनीनवनीरदाभ-
प्रोत्तालशैलवलयाकलिताधिवासाम्।
आशातिशायिफलकल्पनकल्पवल्लीं

ज्वालामुखीमभिमुखीभवनाय वन्दे।
ज्येष्ठा क्वचित् क्वचिदुदारकला कनिष्ठा

मध्या क्वचित् क्वचिदनुद्भवभावभव्या।
एकाप्यनेकविधया परिभाव्यमाना

ज्वालामुखी सुमुखभावमुरीकरोतु।
अश्रान्तनिर्यदमलोज्वलवारिधारा

सन्धाव्यमानभवनान्तरजागरूका।
मातर्ज्वलज्ज्वलनशान्तशिखानुकारा

रूपच्छटा जयति काचन तावकीना।
मन्ये विहारकुतुकेषु शिवानुरूपं

रूपं न्यरूपि खलु यत्सहसा भवत्या।
ततसूचनार्थमिह शैलवनान्तराले

ज्वालामुखीत्यभिधया स्फुटमुच्यतेऽद्य।
सत्या ज्वलत्तनु-समुद्गत-पावकार्चि

र्ज्वालामुखीत्यभिमृशन्ति पुराणमिश्राः।
आस्तां वयं तु भजतां दुरितानि दग्धुं

ज्वालात्मना परिणता भवतीति विद्मः।
यावत्त्वदीयचरणाम्बुजयोर्न राग

स्तावत् कुतः सुखकराणि हि दर्शनानि।
प्राक्पुण्यपाकबलतः प्रसृते तु तस्मिन्

नास्त्येव वस्तु भुवने सुखकृन्न यत् स्यात्।
आत्मस्वरूपमिह शर्मसरूपमेव

वर्वर्ति किन्तु जगदम्ब न यावदेतत्।
उद्घाट्यते करुणया गुरुतां वहन्त्या

तावत् सुखस्य कणिकापि न जायतेऽत्र।
आस्तां मतिर्मम सदा तव पादमूले

तां चालयेन्न चपलं मन एतदम्ब।
याचे पुनः पुनरिदं प्रणिपत्य मात-
र्ज्वालामुखि प्रणतवाञ्छितसिद्धिदे त्वाम्।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download ज्वालामुखी अष्टक स्तोत्र PDF

ज्वालामुखी अष्टक स्तोत्र PDF

Leave a Comment