श्री महालक्ष्मी कवच

॥ श्री महालक्ष्मी कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ अस्य श्रीमहालक्ष्मीकवचमन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दःमहालक्ष्मीर्देवता महालक्ष्मीप्रीत्यर्थं जपे विनियोग। इन्द्र उवाच । समस्तकवचानां तु तेजस्वि कवचोत्तमम् । आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते ॥ श्रीगुरुरुवाच । महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः । चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम् ॥ ब्रह्मोवाच । शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा । चक्षुषी…

श्री लक्ष्मी तन्त्रोक्त कवच

॥ श्री लक्ष्मी तन्त्रोक्त कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ ॐ अस्य श्रीलक्ष्मीकवचस्तोत्रस्य, श्रीईश्वरो देवता, अनुष्टुप् छन्दः, श्रीलक्ष्मीप्रीत्यर्थे पाठे विनियोगः । ॐ लक्ष्मी मे चाग्रतः पातु कमला पातु पृष्ठतः । नारायणी शीर्षदेशे सर्वाङ्गे श्रीस्वरूपिणी ॥ रामपत्नी तु प्रत्यङ्गे सदाऽवतु शमेश्वरी । विशालाक्षी योगमाया कौमारी चक्रिणी तथा ॥ जयदात्री धनदात्री पाशाक्षमालिनी शुभा । हरिप्रिया हरिरामा जयङ्करी…

Shri Budh Kavacham

|| Shri Budh Kavacham || || Om Gan Ganapataye Namah || Asya Shri Budhakavacha Stotramantrasya Kashyap Rishi | Anushtup Chhandah, Budho Devata, Budhapretyartham Jape Viniyogah। Budhastu Pustakadharah Kunkumasya Samadyutih। Pitambaradharah Patu Pitamalyanulepanah॥ Katim Cha Patu Me Saumyah Shirodesham Budhastatha। Netre Jnanamayah Patu Shrotṛe Patu Nishapriyah॥ Ghranam Gandhapriyah Patu Jihvam Vidyapado Mama। Kantham Patu Vidhoh Putro…

Shri Brihaspati Kavacham

|| Shri Brihaspati Kavacham || || Om Gan Ganapataye Namah || Asya Shri Brihaspatikavacha Stotramantrasya Ishvara Rishi, Anushtup Chhandah, Gururdevata, Gam Beejam, Shri Shaktih, Kleem Keelakam, Gurupretyartham Jape Viniyogah। Abhishtaphaladam Devam Sarvajnam Surapujitam। Akshamaladharam Shantam Pranamami Brihaspatim॥ Brihaspatih Shirah Patu Lalatam Patu Me Guruḥ। Karnau Suraguruh Patu Netre Me’bhishṭadayakah॥ Jihvam Patu Suracharyo Nasam Me Vedaparagah।…

Shri Mangal Kavacham

|| Shri Mangal Kavacham || || Om Gan Ganapataye Namah || Asya Shri Angarakakavacha Stotramantrasya Kashyapa Rishiḥ, Anushtup Chhandah, Angarako Devata, Bhaumapretyartham Jape Viniyogah। Raktaambaro Raktavapuh Kireeti Chaturbhujah Meshagamo Gadabhrit। Dharasuta Shaktidharashcha Shooli Sada Mama Syadvardah Prashantah॥ Angarakah Shiro Rakshenmukham Vai Dharanisutah। Shravau Raktambarah Patu Netre Me Raktalochanah॥ Nasam Shaktidharah Patu Mukham Me Raktalochanah। Bhujaau…

Shri Surya Kavach Stotram

|| Kavach Stotram || || Yajnavalkya Uvacha || Shrunusva munishardula Suryasya kavacham subham। Sharirarogya-dam divyam Sarvasaubhagyadayakam॥ Dedipyamanamukutam Sphuranmakarakunḍalam। Dhyatva sahasrakiranam Stotrametadudirayet॥ Shiro me bhaskarah patu Lalatam me’amitadyutih। Netre dinamanih patu Shravane vasaresvarah॥ Ghranam gharma-ghṛnih Patu vadanam vedavahanah। Jihvam me manadah patu Kantham me suravanditah॥ Skandhau prabhakarah patu Vaksah patu janapriyah। Patu padau dvadasatma Sarvaṅgam sakalesvarah॥…

Shri Navagraha Kavacham

|| Kavacham || || Brahma Uvacha || Shiro me patu martando Kapalam rohinipatih। Mukham angarakah patu Kanthasca sasinandanah। Buddhim jivah sada patu Hrdayam bhrgunandanah। Jatharañca sanih patu Jihvam me diti-nandanah। Padau ketuh sada patu Varah sarvangameva ca। Tithayo’stau disah pantu Naksatrani vapuh sada। Ansau rasih sada patu Yogasca sthairyameva ca। Guhyam lingam sada pantu Sarve…

Shri Mahamrityunjaya Kavacham

|| Kavacham || || Shri Bhairava Uvacha || Shrunushva parameshani Kavacham manmukhoditam। Mahamrityunjayasyasya na Deyam paramadbhutam॥ Yam dhritva yam pathitva cha Shrutva cha kavachottamam। Trailokyadhipatirbhutva Sukhito’smi maheshvari॥ Tadevavarnayishyami tava Pretya varanane। Tathapi paramam tatvam na Datavyam duratmane॥ || Viniyogah || Asya shri mahamrityunjayakavachasya Shri Bhairava rishih, Gayatri chandah, Shri Mahamrityunjayo Maharudro devata, Om bijam, Jum…

Shri Vidya Kavacham

|| Shri Vidya Kavacham || || Devyuvacha || Devadeva Mahadeva Bhaktanam Preetivardhanam। Soochitam Yanmahadevyah Kavacham Kathyasva Me॥ || Mahadeva Uvacha || Shrunu Devi Pravakshyami Kavacham Devadurlabham। Na Prakasyam Param Guhyam Sadhakabhishtasiddhidam॥ Kavachasya Rishirdevi Dakshinamurtiravyayah। Chhandah Panktih Samuddishtam Devi Tripurasundari॥ Dharmarthakamamokshanam Viniyogastu Sadhane। Vagbhavah Kamarajashcha Shaktirbijam Sureshwari॥ Aim Vagbhavah Patu Shirshe Mam Kleem Kamarajastatha Hridi। Sauh…

Shri Chandra Kavacham

|| Shri Chandra Kavacham || || Om Gan Ganapataye Namah || Asya Shri Chandrakavacha Stotramantrasya Gautam Rishi | Anushtup Chhandah, Shri Chandro Devata, Chandrapretyartham Jape Viniyogah | Samam Chaturbhujam Vande Keyuramukutojjvalam | Vasudevasya Nayanam Shankarasya Cha Bhushanam || Evam Dhyatva Japennityam Shashinah Kavacham Shubham | Shashi Patu Shirodesham Bhalam Patu Kalanidhih || Chakshushi Chandramah Patu…

Shri Shukra Kavacham

|| Shri Shukra Kavacham || || Om Gan Ganapataye Namah || Om Asya Shri Shukra Kavachastotramantrasya Bharadvaja Rishi | Anushtup Chanda | Shri Shukro Devata | Shukrapretyarthe Jape Viniyogah || Mrinalakundendupayojasuprabham Pitambarampasritamakshamalinam | Samastashastrarthavidhim Mahantam Dhayetkavim Vanchitamarthasiddhaye || Om Shiro Me Bhargavah Patu Bhalam Patu Grahadhipah | Netre Daityaguruh Patu Shrotrme Chandanadyutih || Patu Me…

Shri Shani Vajra Panjar Kavacham

|| Kavacham || || Viniyogah || Om Asya Shri Shanishchara Vajrapanjar Kavachasya Kashyapa Rishi, Anushtup Chhandah, Shri Shanishchara Devata, Shri Shanishchara Preetyarthe Jape Viniyogah || || Rishyadi Nyasah || Shri Kashyapa Rishayenamah Shirasi | Anushtup Chhandase Namah Mukhe | Shri Shanishchara Devatayai Namah Hridi | Shri Shanishcharapreetyarthe Jape Viniyogaya Namah Sarvangge || || Dhyana ||…

Shri Saraswati Kavacham

॥ Saraswati Kavacham ॥ Shrnu vatsa pravaksyami Kavacam sarvakamadam। Srutisaram srutisukham Srutyuktam srutipujitam॥ Uktam krsnena goloke Mahyam vrndāvane vane। Raseśvarena vibhuna Rase vai rasamandalai॥ Ativa gopaniyam ca Kalpavrksasamam param। Asrutadbhutamantranam Samuhaisca samanvitam॥ Yad dhrtvā pathanād brahman buddhimāmsca brhaspatih। Yad dhrtvā bhagavañsukrah sarvadaityesu pujitah॥ Pathanāddharanadvagmī Kavīndro valmiko munih। Svāyambhuvo manuscaiva Yad dhrtvā sarvapujitah॥ Kanado gautamah kanvah…

श्री सरस्वती कवच

॥ श्री सरस्वती कवचं ॥ ॥ ब्रह्मोवाच ॥ शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् । श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥ उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने । रासेश्वरेण विभुना रासे वै रासमण्डले ॥ अतीव गोपनीयं च कल्पवृक्षसमं परम् । अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् ॥ यद्धृत्वा पठनाद्ब्रह्मन्बुद्धिमांश्च बृहस्पतिः । यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः ॥ पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः…

श्री महामृत्युञ्जय कवचम्

॥ श्री महामृत्युञ्जय कवचम् ॥ ॥ श्री भैरव उवाच ॥ श्रृणुष्व परमेशानि कवचं मन्मुखोदितम् । महामृत्युञ्जयस्यास्य न देयं परमाद्भुतम् ॥ १॥ यं धृत्वा यं पठित्वा च श्रुत्वा च कवचोत्तमम् । त्रैलोक्याधिपतिर्भूत्वा सुखितोऽस्मि महेश्वरि ॥ २॥ तदेववर्णयिष्यामि तव प्रीत्या वरानने । तथापि परमं तत्वं न दातव्यं दुरात्मने ॥ ३॥ ॥ विनियोगः ॥ अस्य श्रीमहामृत्युञ्जयकवचस्य श्रीभैरव ऋषिः,…

श्री विद्या कवचम्

॥ श्री विद्या कवचम् ॥ ॥ देव्युवाच ॥ देवदेव महादेव भक्तानां प्रीतिवर्धनम् । सूचितं यन्महादेव्याः कवचं कथयस्व मे ॥ ॥ महादेव उवाच ॥ श्रुणु देवि प्रवक्ष्यामि कवचं देवदुर्लभम् । न प्रकाश्यं परं गुह्यं साधकाभीष्टसिद्धिदम् ॥ कवचस्य ऋषिर्देवि दक्षिणामूर्तिरव्ययः । छन्दः पङ्क्तिः समुद्दिष्टं देवी त्रिपुरसुन्दरी ॥ धर्मार्थकाममोक्षाणां विनियोगस्तु साधने । वाग्भवः कामराजश्च शक्तिर्बीजं सुरेश्वरि ॥ ऐं…

श्री नवग्रह कवचम्

॥ श्री नवग्रह कवचम् ॥ ॥ ब्रह्मोवाच ॥ शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः । मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः । बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः । जठरञ्च शनिः पातु जिह्वां मे दितिनन्दनः । पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव च । तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा । अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव…

श्री सूर्य कवच स्तोत्रम्

॥ श्री सूर्य कवच स्तोत्रम् ॥ ॥ याज्ञवल्क्य उवाच ॥ श्रृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् । शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ॥ देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम् । ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् ॥ शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः । नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ॥ घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः । जिह्वां मे मानदः पातु कण्ठं मे सुरवन्दितः ॥ स्कन्धौ…

श्री मंगल कवचम्

॥ श्री मङ्गल कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ अस्य श्रीअङ्गारककवचस्तोत्रमन्त्रस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, अङ्गारको देवता, भौमप्रीत्यर्थं जपे विनियोगः । रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् । धरासुत शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्त॥ अङ्गारकः शिरो रक्षेन्मुखं वै धरणीसुतः । श्रवौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः ॥ नासां शक्तिधरः पातु मुखं मे…

श्री बृहस्पति कवचम्

॥ श्री बृहस्पति कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्य ईश्वर ऋषिः, अनुष्टुप् छन्दः, गुरुर्देवता, गं बीजं, श्रीशक्तिः, क्लीं कीलकं, गुरुप्रीत्यर्थं जपे विनियोगः। अभीष्टफलदं देवं सर्वज्ञं सुरपूजितम् । अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ॥ बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः । कर्णौ सुरगुरुः पातु नेत्रे मेऽभीष्टदायकः ॥ जिह्वां पातु सुराचार्यो नासां मे…

श्री बुध कवचम्

॥ श्री बुध कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य कश्यप ऋषिः, अनुष्टुप् छन्दः बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः। बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः । पीताम्बरधरः पातु पीतमाल्यानुलेपनः ॥ कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा । नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ॥ घ्राणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम । कण्ठं पातु…

श्री चन्द्र कवचम्

॥ श्री चन्द्र कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ अस्य श्रीचन्द्रकवचस्तोत्रमन्त्रस्य गौतम् ऋषिः । अनुष्टुप् छन्दः, श्रीचन्द्रो देवता, चन्द्रप्रीत्यर्थं जपे विनियोगः । समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् । वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥ एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् । शशी पातु शिरोदेशं भालं पातु कलानिधिः ॥ चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः…

श्री शनि वज्र पंजर कवचम्

॥ श्री शनि वज्र पंजर कवचम् ॥ ॥ विनियोगः ॥ ॐ अस्य श्रीशनैश्चरवज्रपञ्जर कवचस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, श्री शनैश्चर देवता, श्रीशनैश्चर प्रीत्यर्थे जपे विनियोगः ॥ ॥ ऋष्यादि न्यासः ॥ श्रीकश्यप ऋषयेनमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीशनैश्चर देवतायै नमः हृदि । श्रीशनैश्चरप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥ ॥ ध्यानम् ॥ नीलाम्बरो नीलवपुः…

श्री शुक्र कवचम्

॥ श्री शुक्रकवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ ॐ अस्य श्रीशुक्रकवचस्तोत्रमन्त्रस्य भारद्वाज ऋषिः । अनुष्टुप्छन्दः । श्रीशुक्रो देवता । शुक्रप्रीत्यर्थे जपे विनियोगः ॥ मृणालकुन्देन्दुपयोजसुप्रभं पीताम्बरं प्रसृतमक्षमालिनम् । समस्तशास्त्रार्थविधिं महान्तं ध्यायेत्कविं वाञ्छितमर्थसिद्धये ॥ ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः । नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ॥ पातु मे नासिकां काव्यो वदनं…

Shri Brahmandvijay Shri Shiv Kavach

|| Kavachm || || Narada Uvaca || Sivasya kavacam bruhi Matsya rajena yaddhrtam। Narayana mahabhaga Srotum kautuhalam mama॥ || Shri Narayana Uvaca || Kavacam srnu viprendra Sankarasya mahatmanah। Brahmanda vijayam nama Sarva’vaya va raksanam॥ Pura durvasasa dattam Matsyasya rajaya dhimate। Datva sadaksaram mantram Sarva papa pranasanam॥ Sthit e ca kavace dehe Nasti mrtyusca jivinam। Astresastra…

Shri Amogh Shiv Kavach

‖ Kavach ‖ ‖ Atha Viniyogah ‖ Asya Shri Shivakavachastotramantrasya, Brahma Rishiḥ, Vrishabha Rishiḥ, Anushtup Chhandah, Shri Sadashivarudro Devata, Hreem Shaktih, Vam Kilakam, Shreem Hreem Kleem Beejam, Shri Sadashivapretyarthe Shivakavachastotrajape Viniyogah. ‖ Karanyas ‖ Om Namo Bhagavate Jvalajvalamaline Om Hram Sarvashaktidhamne Ishanatmane Angushthabhyam Namah | Om Namo Bhagavate Jvalajvalamaline Om Nam Rim Nityatriptidhamne Tatpurushatmane Tarjaniibhyam…

Shri Rudra Kavacham

|| Kavacham || || Shri Rudrakavacam || Om asya sri rudra kavaca Stotra maha mantra-sya Durvasrsih anusthub chandah Tryambaka rudro devata Hram bijam srim saktih Hrim kilakam- mama Manasobhista-siddhyarthe Jape viniyogah Hramityadisadbijaih Sadanganyasah || || Dhyanam || Santam padmasanastham Sasidharamakutam Pancavaktram trinetram Sulam vajram ca khadgam Parasumabhayadam Daksabhage mahantam Nagam pasam ca ghantam Praḷaya hutavaham…

Shri Dattatreya Vajra Kavacham

॥ Kavacham ॥ ॥ Rishaya Uvacha ॥ Katham Sankalpa Siddhih Syad Vedavyasa Kalau Yuge। Dharmarthakamamokshanam Sadhanam Kimudahritam॥ ॥ Vyasa Uvacha ॥ Shrunvanturishayah Sarve Shighram Sankalpasadhanam। Sakriduccharamatrena Bhogamokshapradayakam॥ Gaurishringe Himavatah Kalpavrukshopashobhitam। Deepte Divyamaharatnahe Mamandapamadhyagam॥ Ratnasinghasanasinam Prasannam Parameshwaram। Mandasmitamukhambhojam Shankaram Prah Parvati॥ ॥ Shri Devyuvacha ॥ Devadeva Mahadeva Lokashankara Shankara। Mantrajalani Sarvani Yantrajalani Krtsnashah॥ Tantrajalanyanekani Maya Tvatta…

Shri Ram Kavacham

|| Augustiruvaach || Aajanu bahum Aravindalayathaksham, Aajanma shuddha rasa Hasa mukha prasadam, Shyamam graheeths sara Chapa mudhara roopam, Ramam sa ramamabhi Ramamanusmarami. || Dhyanam || Neela jeemootha sangasam Vidhyud varnambara vrutham, Komalangam Visalaksham Yuvannam athi sundaram, Seetha soumithri sahitham Jata makuta dharinam, Sasi thoona dhanur bana Panim dhanava mardhanam. Yadha chora bhaye , Shatru bhaye…

Shri Rahu Kavacham

|| Shri Rahu Kavacham || || Om Gan Ganapataye Namah || Om Asya Shri Rahu Kavachastotramantrasya Chandrama Rishi, Anushtup Chanda, Ram Bijam, Namah Shakti, Swaha Kilakam, Rahukrit Pidanivaranarthe, Dhanadhanya, Ayarogyadi Samriddhi Praptayarthhe Jape Viniyogah || Pranamami Sada Rahum Shurpakaram Kiritinam | Sainhikyam Karalasyam Lokanamabhayapradam || Neelambarah Shirah Patu Lalatam Lokavanditah | Chakshushi Patu Me Rahu…

Shri Ketu Kavacham

|| Shri Ketu Kavacham || || Om Gan Ganapataye Namah || Om Asya Shri Ketu Kavachastotra Mahamantrasya Tryambak Rishi | Anushtup Chanda, Ketu Devata | Kam Bijam | Namah Shakti | Keturiti Kilakam | Ketukrit Pida Nivaranarthe, Sarvaroga Nivaranarthe, Sarvashatruvinashanarthe, Sarvakaryasiddhyarthe, Ketuprasadasiddhyarthe Jape Viniyogah || || Shri Ganeshaya Namah || Ketum Karalavadanam Chitravarnam Kiritinam |…

Shri Garuda Kavacham

|| Shri Garuda Kavacham || || Om Gan Ganapataye Namah || Asya Shri Garuda Kavachastotramantrasya Narada Bhagavan Rishi | Vainateyo Devata | Anushtup Chanda | Shri Vainateya Pretyarthe Jape Viniyogah || || Om || Shiro Me Garudah Patu Lalate Vinitasutah | Netre Tu Sarpa-ha Patu Karnau Patu Surahatah || Nasikam Patu Sarparih Vadanam Vishnuvahanah |…

Shri Narasimha Kavacham

|| Kavacham || || Narada Uvacha || Indradideva Vrindesha Tateeswara Jagatpate | Mahavishnor Narasimhasya Kavacham Bruhi Me Prabho Yasya Prapathanad Vidwan Trailokyavijayi Bhavet || || Brahma Uvacha || Shrunu Narada Vakshyami Putrashreshta Tapoghana | Kavacham Narasimhasya Trailokyavijayabhidham || Yasya Prapathanad Vagmi Trailokyavijayi Bhavet | Srashtaham Jagatam Vatsa Patanaddharanadyatah || Lakshmir Jagattrayam Pati Samhartacha Maheshwarah |…

Shri Lakshmi Narayana Kavacham

|| Kavacham || || Shri Bhairava Uvacha || Adhuna Devi Vakshyami Lakshmi Narayanasya Te | Kavacham Mantragarbham Cha VajrapanjaraKakhyaaya || Shri Vajrapanjaram Naama Kavacham Paramadbhutam | Rahasyam Sarvadevaanaam Saadhakaanaam Visheshatah || Yam Dhrutva Bhagavan Devah Praseedati Parah Puman | Yasya DhaaranaMatrena Brahmaa LokaPitaamahah || Ishvaro’ham Shivo Bhimo Vaasavo’pi Divaspatih | SuryastejoNidhirDevi ChandrarmaaStaarakeshvarah || Vaayushcha BalavaanLoke…

श्री राहु कवच

॥ श्री राहु कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ ॐ अस्य श्रीराहुकवचस्तोत्रमन्त्रस्य चन्द्रमा ऋषिः, अनुष्टुप्छन्दः, रां बीजम्, नमः शक्तिः, स्वाहा कीलकम्, राहुकृत पीडानिवारणार्थे, धनधान्य, आयुरारोग्य आदि समृद्धि प्राप्तयर्थे जपे विनियोगः ॥ प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् । सैंहिकेयं करालास्यं लोकानामभयप्रदम् ॥ नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः । चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरिरवान्…

श्री केतु कवच

॥ श्री केतु कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ ॐ अस्य श्रीकेतुकवचस्तोत्र महामन्त्रस्य त्र्यम्बक ॠषिः । अनुष्टुप्छन्दः । केतुर्देवता । कं बीजं । नमः शक्तिः । केतुरिति कीलकम् । केतुकृत पीडा निवारणार्थे, सर्वरोगनिवारणार्थे, सर्वशत्रुविनाशनार्थे, सर्वकार्यसिद्ध्यर्थे, केतुप्रसादसिद्ध्यर्थे जपे विनियोगः । ॥ श्रीगणेशाय नमः ॥ केतुं करालवदनं चित्रवर्णं किरीटिनम् । प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम्…

श्री गरुड कवच

॥ श्री गरुड कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य नारद भगवान् ऋषिः वैनतेयो देवता अनुष्टुप्छन्दः श्रीवैनतेयप्रीत्यर्थे जपे विनियोगः । ॐ शिरो मे गरुडः पातु ललाटे विनितासुतः । नेत्रे तु सर्पहा पातु कर्णौ पातु सुराहतः ॥ १॥ नासिकां पातु सर्पारिः वदनं विष्णुवाहनः । सूर्येतालू च कण्ठे च भुजौ पातु महाबलः ॥ २॥…

श्री नृसिंहकवचं

॥ श्री नृसिंहकवचं ॥ ॥ नारद उवाच ॥ इन्द्रादिदेव वृन्देश तातेश्वर जगत्पते । महाविष्णोर्नृसिंहस्य कवचं ब्रुहि मे प्रभो यस्य प्रपठनाद् विद्वान् त्रैलोक्यविजयी भवेत् ॥ १॥ ॥ ब्रह्मोवाच ॥ शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोघन । कवचं नरसिंहस्य त्रैलोक्यविजयाभिधम् ॥ २॥ यस्य प्रपठनाद् वाग्मी त्रैलोक्यविजयी भवेत् । स्रष्ठाऽहं जगतां वत्स पठनाद्धारणाद् यतः ॥ ३॥ लक्ष्मीर्जगत्त्रयम् पाति संहर्ता…

श्री राम कवच

॥ श्री राम कवचम् ॥ ॥ अगस्तिरुवाच ॥ आजानुबाहुमरविन्ददळायताक्षाजन्म शुद्धरस हास मुखप्रसादम् । श्यामं गृहीत शरचाप मुदाररूपम् । रामं सराम मभिराम मनुस्मरामि ॥ १॥ श्रुणु वक्ष्याम्यहं सर्वं सुत्तिक्ष्ण मुनिसत्तम । श्रीरामकवचं पुण्यं सर्वकाम प्रदायकम् ॥ २॥ अद्वैतानन्द चैतन्य शुद्ध सत्वैक लक्षणः । बहिरन्तः सुतीक्ष्णात्र रामचन्द्रः प्रकाशते ॥ ३॥ तत्व विद्यार्थिनो नित्यं रमन्ते चित्सुखात्मनि । इति…

श्री दत्तात्रेय वज्र कवच

॥ श्री दत्तात्रेय वज्र कवचम् ॥ ॥ ऋषय उवाच ॥ कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास कलौ युगे । धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥ १॥ ॥ व्यास उवाच ॥ शृण्वन्तुऋषयः सर्वे शीघ्रं सङ्कल्पसाधनम् । सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥२॥ गौरीशृङ्गे हिमवतः कल्पवृक्षोपशोभितम् । दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम् ॥ ३॥ रत्नसिंहासनासिनं प्रसन्नं परमेश्वरम् । मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती ॥ ४॥ ॥ श्री देव्युवाच ॥…

श्री रुद्र कवचम्

॥ श्री रुद्र कवचम् ॥ ॥ अथ श्री रुद्रकवचम् ॥ ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्य दूर्वासऋषिः अनुष्ठुप् छंदः त्र्यंबक रुद्रो देवता ह्राम् बीजम्श्रीम् शक्तिः ह्रीम् कीलकम्- मम मनसोभीष्टसिद्ध्यर्थे जपे विनियोगः ह्रामित्यादिषड्बीजैः षडंगन्यासः ॥ ॥ ध्यानम् ॥ शांतम् पद्मासनस्थम् शशिधरमकुटम् पंचवक्त्रम् त्रिनेत्रम् शूलम् वज्रंच खड्गम् परशुमभयदम् दक्षभागे महन्तम् । नागम् पाशम् च घंटाम्…

ब्रह्माण्डविजय श्री शिव कवच

॥ ब्रह्माण्डविजय श्री शिव कवचम् ॥ ॥ नारद उवाच ॥ शिवस्य कवचं ब्रूहि मत्स्य राजेन यद्धृतम् । नारायण महाभाग श्रोतुं कौतूहलं मम ॥ १॥ ॥ श्रीनारायण उवाच ॥ कवचं शृणु विप्रेन्द्र शङ्करस्य महात्मनः । ब्रह्माण्ड विजयं नाम सर्वाऽवयव रक्षणम् ॥ २॥ पुरा दुर्वाससा दत्तं मत्स्यस्य राजाय धीमते । दत्वा षडक्षरं मन्त्रं सर्व पाप प्रणाशनम् ॥…

अमोघ शिव कवच

॥ अमोघ शिव कवच ॥ ॥ अथ विनियोग: ॥ अस्य श्री शिवकवच स्तोत्रमन्त्रस्य, ब्रह्मा ऋषिः, वृषभ ऋषिः,अनुष्टुप्छन्दः, श्री सदाशिवरुद्रो देवता, ह्रीं शक्तिः,वं कीलकम्, श्रीं ह्रीं क्लीं बीजम्, श्री सदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोगः ॥ ॥ करन्यास ॥ ॐ नमो भगवते ज्वलज्वालामालिने ॐ ह्रां सर्वशक्तिधाम्ने इशानात्मने अन्गुष्ठाभ्याम नम: । ॐ नमो भगवते ज्वलज्वालामालिने ॐ नं रिं नित्यतृप्तिधाम्ने तत्पुरुषातमने…

Shri Bhavani Kavacham

॥ Kavacham ॥ || Shri Parvatyuvaca || Bhagavan sarvamakhyatam Mantram yantram subha pradam। Bhavanyah kavacam bruhi Yadyaham vallabha tava॥ | Isvara Uvaca। Guhyadguhyataram gopyam Bhavanyah sarvakamadam। Kavacam mohanam devi Gurubhaktya prakasitam॥ Rajyam deyam ca sarvasvam Kavacam na prakasayet। Guru bhaktaya datavyamanyatha Siddhidam nahi॥ Om asya sribhavani kavacasya Sadasiva rsiranustupa chandah, Mama sarvakamana Siddhayarthe sribhavani Trailokyamohana…

Shri Tripura Bhairavi Kavacham

॥ Kavacham ॥ || Shri Parvati Uvacha || Deva Deva Mahadeva Sarvashastra Visharada । Krpaankuru Jagannatha Dharmajno’si Mahamate ॥ Bhairavi Ya Pura Prokta Vidya Tripura Purvika । Tasyastu Kavachandivyam Mahyankathaya Tattvatah ॥ Tasyastu Vachanam Shrutva Jagada Jagadishvarah । Adbhutankavachandebya Bhairavya Divyarupi Vai ॥ | Ishvara Uvacha | Kathayami Mahavidyakavacham Sarvadurlabham । ShrnuSv TvamCha Vidhina Shrutva…

Shri Gayatri Kavacham

॥ Gayatri Kavacham ॥ ॥ Vinayoga॥ Asya Shri Gayatri Kavachastotramantrasya Brahma-Vishnu-Maheshvara Rishayah; Rig, Yajuh, Sama, Atharvani Chhandamsi, Parabrahmasva-Rupini Gayatri Devata TadBijam, Bhargah Shaktih, Dhiyah Kilakam, Mokshare Jape Viniyogah. ॥ Nyasa॥ Om Tatsaviturbrahmatmane Hridayaya Namah, Om Varenyam Vishnavatmane Shirase Swaha, Om Bhargodevasya Rudratmane Shikhayai Vashat, Om Dhimahi Ishvaratmane Kavachaya Hum, Om Dhiyo Yo Nah Sadashivatmane Netratrayaya…

Shri Budh Kavach Stotra

‖ Kavach Stotra ‖ || Vinayoga || Asya Shri Budhakavachastotramantrasya, Kashyapa Rishi, Anushtup Chhandah, Budho Devata, Budhapreetyartham jape viniyogah. || Ath Budh Kavacham || Budhastu Pustakadharah Kunkumasya Samadyutih | Pitambaradharah Patu Pitamalyanulepanah ‖ Katim Cha Patu Me Saumyah Shirodesham Budhastatha | Netre Jnanamayah Patu Shrotrе̄ Patu Nishapriyah ‖ Ghanam Gandhapriyah Patu Jihvam Vidyapado Mama |…

Shri Aditya Kavach Path

‖ Aditya Kavach ‖ || Atha Shri Adityakavacham || ॐ Asya Shrimadadityakavachastotra Mahamantrasya Yajnavalkyo Maharshiḥ | Anushtup-Jagati-Chhandasi | Ghriniriti Bijam | Surya Iti Shaktih | Aditya Iti Kilakam | Shri Surya Narayanapreetyarthe Jape Viniyogah | || Dhyana || Udyachalamagatya Vedarupamanamayam | Tushtava Paraya Bhaktya Valakhilyadibhirvritam || Devasuressada Vandyam Grahaischa Pariveshtitam | Dhyayan Stuvan Pathan Naam…

श्री सरस्वती कवच

॥ सरस्वती कवच॥ श्रणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम्। श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम्॥ उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने। रासेश्वरेण विभुना रासे वै रासमण्डलै॥ अतीव गोपनीयं च कल्पवृक्षसमं परम्। अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम्॥ यद् धृत्वा पठनाद् ब्रह्मन् बुद्धिमांश्च बृहस्पति:। यद् धृत्वा भगवाञ्छुक्र: सर्वदैत्येषु पूजितः॥ पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः। स्वायम्भुवो मनुश्चैव यद् धृत्वा सर्वपूजितः॥ कणादो गौतमः कण्वः पाणिनिः…

Shri Brihaspati Kavach Stotra Path

‖ Kavach Stotra ‖ ‖ Om Shri Ganeshaya Namah ‖ Asya Shri Brihaspatikavacha Stotramantrasya Ishwara Rishiḥ, Anushtup Chhandah, Gurudevata, Gam Beejam, Shri Shaktih, Klim Kilkam, Gurupretyartham Jape Viniyogah. Abhishtaphaladam Devam Sarvajnam Surapujitam | Akshamaladharam Shantam Pranamami Brihaspatim || Brihaspatih Shirah Patu Lalatam Patu Me Guruḥ | Karnau Suraguruh Patu Netre Me’bhishtadayakah || Jihvam Patu Suracharyo…