Download HinduNidhi App
Misc

कावेरी स्तोत्र

Kaveri Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

|| कावेरी स्तोत्र ||

कथं सह्यजन्ये सुरामे सजन्ये
प्रसन्ने वदान्या भवेयुर्वदान्ये।

सपापस्य मन्ये गतिञ्चाम्ब मान्ये
कवेरस्य धन्ये कवेरस्य कन्ये।

कृपाम्बोधिसङ्गे कृपार्द्रान्तरङ्गे
जलाक्रान्तरङ्गे जवोद्योतरङ्गे।

नभश्चुम्बिवन्येभ- सम्पद्विमान्ये
नमस्ते वदान्ये कवेरस्य कन्ये।

समा ते न लोके नदी ह्यत्र लोके
हताशेषशोके लसत्तट्यशोके।

पिबन्तोऽम्बु ते के रमन्ते न नाके
नमस्ते वदान्ये कवेरस्य कन्ये।

महापापिलोकानपि स्नानमात्रान्
महापुण्यकृद्भिर्महत्कृत्यसद्भिः।

करोष्यम्ब सर्वान् सुराणां समानान्
नमस्ते वदान्ये कवेरस्य कन्ये।

अविद्यान्तकर्त्री विशुद्धप्रदात्री
सस्यस्यवृद्धिं तथाऽऽचारशीलम्।

ददास्यम्ब मुक्तिं विधूय प्रसक्तिं
नमस्ते वदान्ये कवेरस्य कन्ये।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download कावेरी स्तोत्र PDF

कावेरी स्तोत्र PDF

Leave a Comment