Download HinduNidhi App
Misc

कावेरी स्तोत्रम्

Kaveri Stotram Sanskrit

MiscStotram (स्तोत्र निधि)संस्कृत
Share This

|| कावेरी स्तोत्रम् ||

श्रीपराशरभट्टाचार्यकृते
श्रीरङ्गराजस्तोत्रे
कावेरीमाहात्म्यसम्बन्धे स्पष्टीकृतानि
कानिचित् श्लोकानि ॥

दुग्धाब्धिर्जनको जनन्यहमियं
श्रीरेव पुत्री वरः
श्रीरङ्गेश्वर एतदर्हमिह
किं कुर्यामितीवाकुला ।
चञ्चच्चामरचन्द्रचन्दन=
महामाणिक्यमुक्तोत्करान्
कावेरीलहरीकरैर्विदधती
पर्येति सा सेव्यताम् ॥

अगणितगुणावद्यं सर्वं
स्थिररत्नसमप्रतिक्रिया-
मपि पयःपुरैराप्याययन्त्यनु जाग्रति ।
प्रवहति जगद्धात्री
भूत्वैव रङ्ग्पतेर्दया
शिशिर मधुरागाधा सा
नः पुनातु मरुद्वृधा ॥

तरलतनुतरङ्गैर्मन्दमान्दोलिमान-
स्वतटविटपिराजी मञ्जरी सुप्तभृङ्गा ।
क्षिपतु कनकनाम्नी निम्नगा नारिकेल-
क्रमुकजमकरन्दैर्मांसलापा मदंहः ॥

कदलवकुलजम्बूपूगमाकन्दकण्ठ-
द्वयससरसनीरामन्तरा सह्यकन्याम् ।
प्रबलजलपिपासालम्बमानाम्बुदौघ-
भ्रमकरतरुवृन्दं वन्द्यतामान्तरीपम् ॥

हंसयुक्तविमानस्थे
ब्रह्माणीरूपधारिणि ।
कौशाम्भःक्षरिके देवि
नारायणि नमोऽस्तुते ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download कावेरी स्तोत्रम् PDF

कावेरी स्तोत्रम् PDF

Leave a Comment