Misc

श्रीखण्डराजस्तोत्रम्

Khandarajastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीखण्डराजस्तोत्रम् ||

श्रीशङ्करावतारोऽयं खण्डराजो महामतिः ।
तस्मै महालसेशाय मणिमल्लारये नमः ॥ १॥

ऋषीणां यस्तपःसिद्ध्या अवतीर्य महीतले ।
दैत्याननाशयत्तस्मै मणिमल्लारये नमः ॥ २॥

यो वेदमयमास्थाय महाश्वमपराजितम् ।
जघ्ने दैत्यरिपून्तस्मै मणिमल्लारये नमः ॥ ३॥

पीतवस्त्रपरीधानः पीताभरणभूषितः ।
त्रैलोक्यवन्दितस्तस्मै मणिमल्लारये नमः ॥ ४॥

मार्गशीर्षे महामासे प्रत्यब्दं यन्महोत्सवः ।
योऽभीष्टदो विभुस्तस्मै मणिमल्लारये नमः ॥ ५॥

देवः प्रतापमार्तण्डभैरवः शत्रुकृन्तनः ।
सर्वापत्तिहरस्तस्मै मणिमल्लारये नमः ॥ ६॥

खण्डराज प्रसीद त्वं सर्वापत्तिमपाकुरु ।
पाहि मां त्वं प्रभो तुभ्यं मणिमल्लारये नमः ॥ ७॥

कायेन मनसा वाचा येऽपराधा मया कृताः ।
तान्क्षमस्व प्रभो तुभ्यं मणिमल्लारये नमः ॥ ८॥

खण्डराजस्तुतिमिमां त्रिसन्ध्यं यः पठेद्विजः ।
सर्वान्कामान्स आप्त्वेह शिवलोके महीयते ॥ ९॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीखण्डराजस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीखण्डराजस्तोत्रम् PDF

श्रीखण्डराजस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App