Misc

क्रिमि संहार सूक्तम् (अथर्ववेदीय)

Krimi Samhara Suktam Atharva Veda Sanskrit

MiscSuktam (सूक्तम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| क्रिमि संहार सूक्तम् (अथर्ववेदीय) ||

इन्द्र॑स्य॒ या म॒ही दृ॒षत् क्रिमे॒र्विश्व॑स्य॒ तर्ह॑णी ।
तया᳚ पिनष्मि॑ सं क्रिमी᳚न् दृ॒षदा॒ खल्वा᳚ƒ इव ॥ १

दृ॒ष्टम॒दृष्ट॑मतृह॒मथो᳚ कु॒रूरु॑मतृहम् ।
अ॒ल्गण्डू॒न्स्थर्वा᳚न् छ॒लुना॒न् क्रिमी॒न् वच॑सा जम्भयामसि ॥ २

अ॒ल्गण्डू᳚न् हन्मि मह॒ता व॒धेन॑ दू॒ना अदू᳚ना अर॒सा अ॑भूवन् ।
शि॒ष्टान॑शिष्टा॒न् नि ति॑रामि वा॒चा यथा॒ क्रिमी᳚णां॒ नकि॑रु॒च्छिषा᳚तै ॥ ३

अन्वा᳚न्त्र्यं शीर्ष॒ण्य॑१॒ मथो॒ पार्‍ष्टे᳚यं॒ क्रिमी᳚न् ।
अ॒व॒स्क॒वं व्य॑ध्व॒रं क्रिमी॒न् वच॑सा जम्भयामसि ॥ ४

ये क्रिम॑यः पर्व॑तेषु॒ वने॒ष्वोष॑धीषु प॒शुष्व॒प्स्व॑१॒न्तः ।
ये अ॒स्माकं᳚ त॒न्व॑माविवि॒शु स्सर्वं॒ तद्ध᳚न्मि॒ जनि॑म॒ क्रिमी᳚णाम् ॥ ५

Found a Mistake or Error? Report it Now

क्रिमि संहार सूक्तम् (अथर्ववेदीय) PDF

Download क्रिमि संहार सूक्तम् (अथर्ववेदीय) PDF

क्रिमि संहार सूक्तम् (अथर्ववेदीय) PDF

Leave a Comment

Join WhatsApp Channel Download App