|| श्रीलिङ्गपञ्चविंशतिस्तोत्रम् ||
श्रीमत्परमशिवामृतलिङ्गं
श्रीपतिदीन(द्रुहिण)विलोकनलिङ्गम् ।
सृष्टिस्थितिलयकारणलिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ १॥
श्रीगिरिजापरमाद्भुतलिङ्गं
श्रितजनतासंरक्षणलिङ्गम् ।
शृङ्गाराङ्गमखान्तकलिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ २॥
अखिलजगद्धितमनुपमलिङ्गं
सकलसुरासुरसेवितलिङ्गम् ।
अकलङ्कमल (अकलङ्कं च) जटाधरलिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ३॥
रविशशिबाडबलोचनलिङ्गं
रमणीयाण्डजकुण्डललिङ्गम् ।
रतिपत्यङ्गविभङ्गसुलिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ४॥
हरिहयमणिनिभकन्धरलिङ्गं
हरिनन्दनगर्वान्तकलिङ्गम् ।
हरमद्भुतमतिनिर्मललिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ५॥
अधिकसमानविवर्जितलिङ्गं
मधुरमनोज्ञसुभाषणलिङ्गम् ।
विधिचापापविवर्जितलिङ्गं(?)
तं भज विश्वेश्वरशिवलिङ्गम् ॥ ६॥
शरणागतसंरक्षणलिङ्गं
करुणारसमयलोचनलिङ्गम् ।
तरुणारुणचरणं भज लिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ ७॥
लोकालोकव्यापकलिङ्गं
काकोदरपतिकङ्कणलिङ्गम् ।
आकाशात्परचिन्मयलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ ८॥
सामादिश्रुतिसन्नुतलिङ्गं
सामजवाहनसेवितलिङ्गम् ।
दामोदशरदृतबललिङ्गं(?)
तं भज विश्वेश्वरशिवलिङ्गम् ॥ ९॥
अम्बरकेशमना(न)म्बरलिङ्गं
कम्बुग्रीवमगोत्रजलिङ्गम् ।
लम्बोदरगुहलालनलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ १०॥
पक्षापक्षविवर्जितलिङ्गं
दक्षाध्वरसंरक्षित(संहारक)लिङ्गम् ।
अक्षात्परमजमक्षयलिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ११॥
रत्नगिरीन्द्रशरासनलिङ्गं
रत्नमयोज्ज्वलभूषणलिङ्गम् ।
आत्मानन्दसुखास्पदलिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ १२॥
तत्त्वम्पदवाच्याधिकलिङ्गं
तारकयोगविधायकलिङ्गम् ।
चिन्मयनित्यनिरञ्जनलिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ १३॥
दशदिग्वाससमनुपमलिङ्गं
दशकन्धरगानप्रियलिङ्गम् ।
पशुपाशत्वविमोचनलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ १४॥
गौरीकुचकलशाङ्कितलिङ्गं
शौरीक्षणजलजाप्रण(र्पण)लिङ्गं (?) ।
वैरीन्द्रियनिवहान्तकलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ १५॥
भैरवबाहुबलाकरलिङ्गं
कैरवबन्धुकलाधरलिङ्गम् ।
कौरवशत्रुजनार्चितलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ १६॥
किङ्करभयनाशङ्करलिङ्गं
कुङ्कुमपङ्कविलेपनलिङ्गम् ।
शङ्करमादिनिरङ्कुशलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ १७॥
सनकसनन्दनसन्नुतलिङ्ग-
मनघमनन्तमबाधितलिङ्गम् ।
मुनिजनमनुवनजस्थितलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ १८॥
मननविहीनमनोन्मनलिङ्गं
विनुतविशुद्धसनातनलिङ्गम् ।
जननविनाशमनाकुललिङ्गं
तं भज विश्वेश्वर शिवलिङ्गम् ॥ १९॥
स्फुटतरमोदसुरेश्वरलिङ्गं
पटुतरहठयोगप्रियलिङ्गम् ।
वटतरुमूलतटालयलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ २०॥
उग्राकारमनुग्रहलिङ्गं
निग्रहरूपमनुग्रहलिङ्गम् ।
व्याघ्रपदार्चितमग्रजलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ २१॥
ईक्षणदूरनिरीक्षणलिङ्गं
सूक्ष्ममजरमनपेक्षित(क्षज)लिङ्गम् ।
पञ्चाशात्मकपौरुषलिङ्गं
पञ्चीकरणविदा(धा)यकलिङ्गम् ।
पञ्चाक्षरपञ्चाननलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ २२॥
पाद(पाप)विदूरमहोन्नतलिङ्गं
पालितभुवनचतुर्दशलिङ्गम् ।
पातालेशसदाशिवलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ २३॥
पशुपतितुरगारोहणलिङ्गं
परमपदादिशुभप्रदलिङ्गम् ।
परमशिवाश्रमपालनलिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ २४॥
एतत्पञ्चविंशतिलिङ्ग-
श्लोकानि च यः पठति सकृद्वा ।
तस्य जरामृतिभयमपि न हि(नास्ति)
देहान्ते परशिवमाप्नोति ॥ २५॥
॥ इति श्रीलिङ्गपञ्चविंशतिस्तोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now