|| श्रीमल्लारिकवचम् ||
मल्हारिकवचम्
श्रीगणेशाय नमः ।
अस्य श्रीमल्लारिकवचमन्त्रस्य स्कन्दऋषिः ।
अनुष्ठुप्छन्दः । श्रीमल्लारिदेवता ।
श्रीमल्लारिकवचजपे विनियोगः ॥
अथ ध्यानम् ।
ध्यायेन्मल्लारिदेवं कनकगिरीनिभं म्हालसाभूषिताङ्कं
श्वेताश्वं खड्गहस्तं विबुधबुधगणैस्सेव्यमानं कृतार्थे ।
युक्ताङ्घ्रि दैत्यमूर्घ्नी डमरुविलसितं नैशचूर्णाभिरामं
नित्यंभक्तेषु तुष्टं श्वगणपरिवृतं नित्यमोंकाररूपम् ॥
अथ कवचम् ।
सनत्कुमार उवाच ।
मुनीनां सप्तकोटीनां वरदं भक्तवत्सलम् ।
दुष्टमर्दनदेवेशं वन्देऽहं म्हालसापतिम् ॥ १॥
अनुग्रहाय देवानां मणिरत्नगिरी स्थितम् ।
प्रसन्नवदनं नित्यं वन्देऽहं मल्लवैरिणम् ॥ २॥
सर्वदेवमयं शान्तं कौमारं करुणाकरम् ।
आदिरुद्रं महारुद्रं वन्देऽहं सात्विकप्रियम् ॥ ३॥
भुक्तिमुक्तिप्रदं देवं सर्वाभरणभूषितम् ।
कोटिसूर्यप्रतीकाशं वन्देऽहमसुरान्तकम् ॥ ४॥
आदिदेवं महादेवं मल्लारिपरमेश्वरम् ।
वीरसत्त्वं विरूपाक्षं वन्देऽहं भक्तवत्सलम् ॥ ५॥
भोगरूपपरंज्योतिः शिरोमालाविभूषितम् ।
त्रिशूलादिधरं देवं वन्देऽहं लोकरक्षकम् ॥ ६॥
इदं पठति यो भक्त्या मल्लारिप्रीतिकारकम् ।
भक्तानां वरदं नित्यं प्रणतोऽस्मि महेश्वरम् ॥ ७॥
फलश्रुतिः –
वने रणे महादुर्गे राजचोरभयोऽप्लुते ।
शाकिनीडाकिनीभूतपिशाचोरगराक्षसाः ।
ग्रहपीडासु रोगेषु विषसर्पभयेषु च ॥ ८॥
सदा मल्लारिमल्लारिमल्लारिरिति कीर्तनम् ।
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ ९॥
त्रिकाले तु पठेन्नित्यं विष्णुलोकं स गच्छती ।
देहान्ते तु तं प्राप्नोती सर्वलोके महीयते ॥ १०॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे मल्लारिमाहात्म्ये
श्रीमल्हारिकवचं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now