Misc

श्री सूर्य स्तुतिः (मनु कृतम्)

Manu Krutha Surya Stuti Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री सूर्य स्तुतिः (मनु कृतम्) ||

मनुरुवाच ।
नमो नमो वरेण्याय वरदायाऽम्शुमालिने ।
ज्योतिर्मय नमस्तुभ्यमनन्तायाजिताय ते ॥ १ ॥

त्रिलोकचक्षुषे तुभ्यं त्रिगुणायामृताय च ।
नमो धर्माय हंसाय जगज्जननहेतवे ॥ २ ॥

नरनारीशररीराय नमो मीढुष्टमाय ते ।
प्रज्ञानायाखिलेशाय सप्ताश्वाय त्रिमूर्तये ॥ ३ ॥

नमो व्याहृतिरूपाय त्रिलक्षायाऽऽशुगामिने ।
हर्यश्वाय नमस्तुभ्यं नमो हरितवाहवे ॥ ४ ॥

एकलक्षविलक्षाय बहुलक्षाय दण्डिने ।
एकसंस्थद्विसंस्थाय बहुसंस्थाय ते नमः ॥ ५ ॥

शक्तित्रयाय शुक्लाय रवये परमेष्ठिने ।
त्वं शिवस्त्वं हरिर्देव त्वं ब्रह्मा त्वं दिवस्पतिः ॥ ६ ॥

त्वमोङ्कारो वषट्कारः स्वधा स्वाहा त्वमेव हि ।
त्वामृते परमात्मानं न तत्पश्यामि दैवतम् ॥ ७ ॥

इति श्रीसौरपुराणे प्रथमोऽध्याये मनुकृत श्री सूर्य स्तुतिः ।

Found a Mistake or Error? Report it Now

श्री सूर्य स्तुतिः (मनु कृतम्) PDF

Download श्री सूर्य स्तुतिः (मनु कृतम्) PDF

श्री सूर्य स्तुतिः (मनु कृतम्) PDF

Leave a Comment

Join WhatsApp Channel Download App