
मन्यु सूक्तं PDF संस्कृत
Download PDF of Manyu Suktam Sanskrit
Misc ✦ Suktam (सूक्तम संग्रह) ✦ संस्कृत
मन्यु सूक्तं संस्कृत Lyrics
|| मन्यु सूक्तं ||
यस्ते म॒न्योऽवि॑धद् वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् ।
सा॒ह्याम॒ दास॒मार्यं॒ त्वया यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ १ ॥
म॒न्युरिंद्रो म॒न्युरे॒वास॑ दे॒वो म॒न्युर् होता॒ वरु॑णो जा॒तवे दाः ।
म॒न्युं-विँश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो मन्यो॒ तप॑सा स॒जोषाः ॥ २ ॥
अ॒भी हि मन्यो त॒वस॒स्तवी या॒न् तप॑सा यु॒जा वि ज॑हि शत्रू न् ।
अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥ ३ ॥
त्वं हि म न्यो अ॒भिभू त्योजाः स्वयं॒भूर्भामो अभिमातिषा॒हः ।
वि॒श्वच॑र्-षणिः॒ सहु॑रिः॒ सहा वान॒स्मास्वोजः॒ पृत॑नासु धेहि ॥ ४ ॥
अ॒भा॒गः सन्नप॒ परे तो अस्मि॒ तव॒ क्रत्वा तवि॒षस्य॑ प्रचेतः ।
तं त्वा मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वात॒नूर्ब॑ल॒देया य॒ मेहि॑ ॥ ५ ॥
अ॒यं ते अ॒स्म्युप॒ मेह्य॒र्वाङ् प्र॑तीची॒नः स॑हुरे विश्वधायः ।
मन्यो वज्रिन्न॒भि मामा व॑वृत्स्वहना व॒ दस्यू न् ऋ॒त बो ध्या॒पेः ॥ ६ ॥
अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा वृ॒त्राणि॑ जंघनाव॒ भूरि॑ ।
जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मुभा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ॥ ७ ॥
त्वया मन्यो स॒रथ॑मारु॒जंतो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः ।
ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा ना अ॒भि प्रयं तु॒ नरो अ॒ग्निरू पाः ॥ ८ ॥
अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए धि ।
ह॒त्वाय॒ शत्रू॒न् वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा नो॒ विमृधो नुदस्व ॥ ९ ॥
सह॑स्व मन्यो अ॒भिमा तिम॒स्मे रु॒जन् मृ॒णन् प्र॑मृ॒णन् प्रेहि॒ शत्रू न् ।
उ॒ग्रं ते॒ पाजो न॒न्वा रु॑रुध्रे व॒शी वशं नयस एकज॒ त्वम् ॥ १० ॥
एको बहू॒नाम॑सि मन्यवीळि॒तो विशं विँशं-युँ॒धये॒ सं शि॑शाधि ।
अकृ॑त्तरु॒क् त्वया यु॒जा व॒यं द्यु॒मंतं॒ घोषं -विँज॒याय॑ कृण्महे ॥ ११ ॥
वि॒जे॒ष॒कृदिंद्र॑ इवानवब्र॒वो॒(ओ)३॑ऽस्माकं मन्यो अधि॒पा भ॑वे॒ह ।
प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मातमुत्सं॒-यँत॑ आब॒भूथ॑ ॥ १२ ॥
आभू त्या सह॒जा व॑ज्र सायक॒ सहो बिभर्ष्यभिभूत॒ उत्त॑रम् ।
क्रत्वा नो मन्यो स॒हमे॒द्ये धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥ १३ ॥
संसृ॑ष्टं॒ धन॑मु॒भयं स॒माकृ॑तम॒स्मभ्यं दत्तां॒-वँरु॑णश्च म॒न्युः ।
भियं॒ दधा ना॒ हृद॑येषु॒ शत्र॑वः॒ परा जितासो॒ अप॒ निल॑यंताम् ॥ १४ ॥
धन्व॑ना॒गाधन्व॑ ना॒जिंज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो जयेम ।
धनुः शत्रोरपका॒मं कृ॑णोति॒ धन्व॑ ना॒सर्वाः प्र॒दिशो जयेम ॥
भ॒द्रं नो॒ अपि॑ वातय॒ मनः॑ ॥
ॐ शांता॑ पृथिवी शि॑वमं॒तरिक्षं॒ द्यौर्नो दे॒व्यऽभ॑यन्नो अस्तु ।
शि॒वा॒ दिशः॑ प्र॒दिश॑ उ॒द्दिशो न॒ऽआपो वि॒श्वतः॒ परि॑पांतु स॒र्वतः॒ शांतिः॒ शांतिः॒ शांतिः॑ ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowमन्यु सूक्तं

READ
मन्यु सूक्तं
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
