|| शेषकृता नागनाथशिवस्तुतिः ||
विश्वेश विश्व मदनान्तक विविश्वम्भरा
धरणकारण शक्तिदायिन् ।
भर्गान्तकान्तक महेश्वर कृत्तिवासः
पाह्याशु माऽखिलजगत्सनकादिपाल ॥ १॥
पाहीश मामकधिया परिपाहि शम्भो
दक्षाश्वमेधविधि शिक्षण कामशत्रो ।
सुत्रामवज्रकरदारण चण्डिकेश
गोत्रात्मजासखसुजात पुरां निहन्तः ॥ २॥
पिनाकविलसत्करं दिवसनायकान्तर्गतम् ।
विनायकसुतप्रियं भजत नागनाथस्तुतम् ॥ ३॥
यामिनीरमणशोभिमस्तकं भामिनीविधृतसामिविग्रहम् ।
योगिनीगणकृतस्तुतिप्रियं मोहिनीपतिमुपास्महे शिवम् ॥ ४॥
चारुभूधरशिरोविहारिणं भोगिभोगकृतकण्ठभूषणम् ।
क्षिप्रदग्धपुरकामवैरिणं चन्द्रचूडचरणं भजेऽन्वहम् ॥ ५॥
॥ इति शिवरहस्यान्तर्गते शेषकृता नागनाथशिवस्तुतिः सम्पूर्णा ॥
Found a Mistake or Error? Report it Now