|| श्रीनीलकण्ठ चिन्तनाष्टकम् ||
(उपजाति वृत्तम्)
ब्राह्मे मुहूर्ते शयनं विहाय
निजस्वरूपं हृदि चिन्तयित्वा ।
स्नातं विशुद्धं प्रचुराभिरद्भिः
श्रीनीलकण्ठ हृदि चिन्तयामि ॥ १॥
श्वेतं च सूक्ष्मं परिधाय वासः
सितं द्वितीयं वसनं वसित्वा ।
चतुष्क-पीठाद् द्रुतमुत्तरन्तं
श्रीनीलकण्ठं हृदि चिन्तयामि ॥ २॥
आशूपविश्या-मलनैजपीठे
विधाय सन्नैष्ठिक-कर्म नित्यम् ।
नारायणं मालिकया स्मरन्तं
श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ३॥
सुगन्धिना केसर-चन्दनेन
सन्मल्लिका-चम्पकपुष्पहारैः ।
सम्पूज्यमानं निजभक्तवर्यैः
श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ४॥
कर्णे दधानं कुसुमावतंसं
शिरःपटे कौसुम-शेखरालिम् ।
कण्ठे च नानाविध-पुष्पहारान्
श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ५॥
भक्ष्यैश्च भोज्यैः सह लेह्यचोष्यै-
र्द्रष्ट्वा पुरा भोजनभाजनं च ।
पूरी-मदन्तं च ससूपभक्तं
श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ६॥
भक्तैरनेकैर्मुनिभिर्गृहस्थैर्
वृत्तं सभायां भगणैरिवेन्दुम् ।
सहास-वक्त्राम्बुज-चारुनेत्रं
श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ७॥
निःसीम-कारुण्य-सुधामयेन
विलोकनेनातिमुदा स्वभक्तम् ।
बद्धाञ्जलिं दीनमवेक्षमाणं
श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ८॥
श्रीदीनानाथभट्टविरचितं श्रीनीलकण्ठचिन्तनाष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now