|| श्रीनिम्बार्कमहिमाष्टकम् ||
राधामुकुन्दाऽङ्घ्रिसरोजभृङ्गं भक्तेष्टवाञ्छातरुमाप्त सेव्यम् ।
नवाम्बुदश्यामलगञ्जुलाङ्गं निम्बार्कमाचार्यमनुस्मरामि ॥ १॥
आचर्यवर्यं हरिचक्रराजं भवाऽब्धिसेतुं भयमुक्तिहेतुम् ।
गिरीन्द्रगोवर्धनराजमानं निम्बार्कदेवं हृदि भावयामि ॥ २॥
सुमन्दमेधारतिदानशीलं निकुञ्जकुञ्जान्तरनित्यवासम् ।
श्रीकृष्णलीलारसपानमत्तं निम्बार्क-देवं मनसा स्मरामि ॥ ३॥
पाखण्डकण्डूशमनप्रवीणं श्रुत्यर्थ-सम्यक्पथबोधशीलम् ।
गोविन्द-भक्त्या-रसवृष्टिकारमाचार्यनिम्बार्कमिहस्मरामि ॥ ४॥
अनन्तकारुण्यगुणैकधाम प्रशान्तचित्तं प्रचुरप्रभावम् ।
प्रेमातिसान्द्रं परिपूर्णकामं निम्बार्कमीडे रससन्निधानम् ॥ ५॥
वेदान्त-गीताकृतदिव्यभाष्यं स्वाभाविकं भिन्नमभिन्नरूपम् ।
संस्थापितं वै निजवादमाद्यं तं निम्बभानुं शिरसा नमामि ॥ ६॥
सर्वेश्वराराधनदत्तचेतः देवर्षिवर्येण च लब्धदीक्षः ।
श्रीधामवृन्दावनकुञ्जसेवी निम्बार्कवर्यो खलु मे गतिः स्यात् ॥ ७॥
यतिस्वरूपाय पितामहाय व्यालोकितो निम्बतरौ दिनेशः ।
तं भानुकोटिप्रभमाशुरेव निम्बार्कमन्तः सततं स्मरामि ॥ ८॥
स्तोत्रं पुण्यकरं चारु निम्बार्कमहिमाष्टकम् ।
राधासर्वेश्वराख्येन शरणान्तेन निर्मितम् ॥ ९॥
इति अनन्त श्रीविभूषित जगद्गुरु श्रीनिम्बार्काचार्यपीठाधीश्वर
श्री “श्रीजी” श्रीराधासर्वेश्वरशरणदेवाचार्यजी महाराज
प्रणीतं श्रीनिम्बार्कमहिमाष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now