|| श्रीनिम्बार्कस्तोत्रम् ||
श्रीमते सर्वविद्यानां प्रभवाय सुब्रह्मणे ।
प्राचार्याय मुनीन्द्राय निम्बार्काय नमोनमः ॥ १॥
निम्बादित्याय देवाय जगज्जन्मादिकारिणे ।
सुदर्शनावताराय नमस्ते चक्ररूपिणे ॥ २॥
नमः कल्याणरूपाय निर्दोषगुणशालिने ।
प्रज्ञानघनरूपाय शुद्धसत्त्वाय ते नमः ॥ ३॥
सूर्यकोटिप्रकाशाय कोटीन्दुशीतलाय च ।
शेषानिश्चिततत्त्वाय तत्त्वरूपाय ते नमः ॥ ४॥
विदिताय विचित्राय नियमानन्दरूपिणे ।
प्रवर्त्तकाय शास्त्राणां नमस्ते शास्त्रयोनये ॥ ५॥
वसतां नैमिषारण्ये मुनीनां कार्यकारिणे ।
तन्मध्ये मुनिरूपेण वसते प्रभवे नमः ॥ ६॥
लीलां सम्पश्यते नित्यं कृष्णस्य परमात्मनः ।
निम्बग्रामनिवासाय विश्वेशाय नमोनमः ॥ ७॥
स्थापिता येन द्वार्वत्यां तप्तमुद्रा कलौ युगे ।
निम्बार्काय नमस्तस्मै दुष्कृतामन्तकारिणे ॥ ८॥
य इदं पठते स्तोत्रं निम्बादित्यस्य बुद्धिमान् ।
तस्य क्वापि भयं नास्ति सूर्यस्य तमसीव तु ॥ ९॥
इति महर्षिवरश्रीऔदुम्बराचार्यप्रणीतं श्रीनिम्बार्कस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now