|| श्रीनित्यानन्दद्वादशनामस्तोत्रम् ||
नित्यानन्दोऽवधूतेन्दुर्वसुधाप्राणवल्लभः ।
जाह्नवीजीवितपतिः कृष्णप्रेमप्रदः प्रभुः ॥ १॥
पद्मावतीसुतः श्रीमान् शचीनन्दनपूर्वजः ।
भावोन्मत्तो जगत्त्राता रक्तगौरकलेवरः ॥ २॥
श्रीनित्यानन्दचन्द्रस्य नामद्वादशकं शुभम् ।
य इदं प्रत्यहं प्रातः प्रत्युत्थाय पठेन्नरः ॥ ३॥
स क्लेशरहितो भूत्वा प्राप्नुयात्स्वमनोरथम् ।
तूर्णं चैतन्यदेवस्य करुणाभाजनं भवेत् ॥ ४॥
इति सार्वभौम भट्टाचार्यविरचितं
श्रीनित्यानन्दद्वादशनामस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now