|| श्रीपञ्चाक्षरमन्त्रगर्भस्तोत्रम् ||
दुष्टतमोऽपि दयारहितोऽपि विधर्मविशेषकृतिप्रथितोऽपि ।
दुर्जनसङ्गरतोऽप्यवरोऽपि कृष्ण तवास्मि न चास्मि परस्य ॥ १॥
लोभरतोऽप्यभिमानयुतोऽपि पराऽहितकारणकृत्यपरोऽपि ।
क्रोधपरोऽप्यविवेकहतोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य-
काममयोऽपि गताश्रयणोऽपि पराश्रयगाशयचञ्चलितोऽपि ।
वैषयिकादरसंवलितोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ३॥
उत्तमधैर्यविभिन्नतरोऽपि निजोदरपोषणहेतुपरोऽपि ।
स्वीकृतमत्सरमोहमदोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ४॥
भक्तिपथादरमात्रकृतोऽपि व्यर्थविरुद्धकृतिप्रसृतोऽपि ।
त्वत्पदसन्मुखताऽपतितोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ५॥
संसृतिगेहकलत्ररतोऽपि व्यर्थधनार्जनखेदसहोऽपि ।
उन्मदमानससंश्रयणोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ६॥
कृष्णपथेतरधर्मरतोऽपि स्वस्थितविस्मृतिमद् हृदयोऽपि ।
दुर्जनदुर्वचनादरणोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ७॥
वल्लभवंशजनुःसबलोऽपि स्वप्रभुपादसरोजफलोऽपि ।
लौकिकवैदिकधर्मखलोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ८॥
पञ्चाक्षरमहामन्त्रगर्भिनस्तोत्रपाठतः ।
श्रीमदाचार्यदासानां तदीयत्वं भवेद्ध्रुवम् ॥ ९॥
॥ इति श्रीहरिरायवरचितं श्रीपञ्चाक्षरगर्भस्तोत्रं समाप्तम् ॥
Found a Mistake or Error? Report it Now