|| पार्श्वनाथसहस्रनामस्तोत्रम् ||
श्रीकल्याणसागरसूरिकृत
श्रीसरस्वत्यै नमः ॥
पार्श्वनाथो जिनः श्रीमान् स्याद्वादी पार्श्वनायकः ।
शिवतातिर्जनत्राता दद्यान्मे सौख्यमन्वहम् ॥ १॥
नमस्यन्ति नराः सर्वे शीर्षेण भक्तिभासुराः ।
पापस्तोममपाकर्तुं तं पार्श्वं नौमि सर्वदम् ॥ २॥
यथार्थवादिना येनोन्मूलिताः क्लेशपादपाः ।
तेनानुभूयते ऋद्धिधीमता सूक्ष्मदर्शिना ॥ ३॥
शम्भवे पार्श्वनाथाय श्रीमते परमात्मने ।
नमः श्रीवर्द्धमानाय विश्वव्याधिहराय वै ॥ ४॥
दर्वीकरः शुभध्यानाद्धरणेन्द्रमवाप सः ।
यस्मात् परमतत्त्वज्ञात् सुपार्श्वाल्लोकलोचनात् ॥ ५॥
प्रतिपूर्णं ध्रुवं ज्ञानं निरावरणमुत्तमम् ।
विद्यते यस्य पार्श्वस्य निखिलार्थावभासकम् ॥ ६॥
यस्मिनतीन्द्रिये सौख्यमनन्तं वर्तते खलु ।
स श्रद्धेयः स चाराध्यो ध्येयः सैव निरन्तरम् ॥ ७॥
सप्तविभक्तीनां श्लोकाः ।
तव स्तोत्रेण कुर्वे स्वां जिह्वां दोषशताकुलाम् ।
पूतामिदं भवारण्ये जन्तूतां जन्मनः फलम् ॥ ८॥
वरदाय नमस्तुभ्यं नमः क्षीणाष्टकर्मणे ।
सारदाय नमस्तुभ्यं नमोऽभीष्टार्थदायिने ॥ ९॥
शङ्कराय नमस्तुभ्यं नमो यथार्थदर्शिने ।
विपद्धर्त्रे नमस्तुभ्यं नमो विश्वार्त्तिहारिणे ॥ १०॥
धर्ममूर्त्ते नमस्तुभ्यं जगदानन्ददायिने ।
जगद्भर्त्रे नमस्तेऽपि नमः सकलदर्शिने ॥ ११॥
सर्वज्ञाय नमस्तुभ्यं नमो बन्धुरतेजसे ।
श्रीकराय नमस्तुभ्यमनन्तज्ञानिने नमः ॥ १२॥
नाथ ! त्वच्चरणाम्भोजसेवारसिकतत्पराः ।
विलसन्ति श्रियं भव्याः सदोदया महीतले ॥ १३॥
इन्द्रा अपि गुणान् वक्तुं पारं यस्य ययुर्नहि ।
असङ्ख्येयाननल्पाश्च क्षमस्तर्हि कथं नरः ॥ १४॥
तथापि ज्ञानमुग्धोऽहं भक्तिप्रेरितमानसः ।
नाम्नामष्टसहस्रेण त्वां स्तुवे सौख्यदायकम् ॥ १५॥
इति श्रीपार्श्वनाथनामावल्यां स्तुतिप्रस्तावना ॥
अथ सहस्रनामस्तोत्रम् ॥
अर्हन् क्षमाधरः स्वामी क्षान्तिमान् क्षान्तिरक्षकः ।
अरिञ्जयः क्षमाधारः शुभंयुरचलस्थितिः ॥ १॥
लाभकर्ता भयत्राता च्छद्मापेतो जिनोत्तमः ।
लक्ष्मणो निश्चलोऽजन्मा देवेन्द्रो देवसेवितः ॥ २॥
धर्मनाथो मनोज्ञाङ्गो धर्मिष्टो धर्मदेशकः ।
धर्मराजः परातज्ञो धर्मज्ञो धर्मतीर्थकृत् ॥ ३॥
सद्धेर्याल्पितहंसाद्रिस्तत्रभवान् नरोत्तमः ।
धार्मिको धर्मधौरेयो धृतिमान् धर्मनायकः ॥ ४॥
धर्मपालः क्षमासद्मा(द्म) धर्मसारथिरीश्वरः ।
धर्माध्यक्षो नराधीशो धर्मात्मा धर्मदायकः ॥ ५॥
धर्मवान् धर्मसेनानीरचिन्त्यो धीरधीरजः ।
धर्मघोषः प्रकाशात्मा धर्मी धर्मप्ररूपकः ॥ ६॥
बहुश्रुतो बहुबुद्धिर्धर्मार्थी धर्मविज्जिनः ।
देवः सनातनोऽसङ्गोऽनल्पकान्तिर्मनोहरः ॥ ७॥
श्रीमान् पापहरो नाथोऽनीश्वरोऽबन्धनोऽरजाः ।
अचिन्त्यात्माऽनघो वीरोऽपुनर्भवो भवोज्झितः ॥ ८॥
स्वयम्भूः शङ्करो भूष्णुरनुत्तरो जिनोत्तमः ।
वृषभः सौख्यदोऽस्वप्नोऽनन्तज्ञानी नरार्चितः ॥ ९॥
आत्मज्ञो विश्वविद् भव्योऽनन्तदर्शी जिनाधिपः ।
विश्वव्यापी जगत्पालो विक्रमी वीर्यवान् परः ॥ १०॥
विश्वबन्धुरमेयात्मा विश्वेश्वरो जगत्पतिः ।
विश्वेनो विश्वपो विद्वान् विश्वनाथो विभुः प्रभुः ॥ ११॥
अर्हत् शतम् ॥ १००॥
वीतरागः प्रशान्तारिरजरो विश्वनायकः ।
विश्वाद्भुतो निःसपत्नो विकाशी विश्वविश्रुतः ॥ १॥
विरक्तो विबुधैः सेव्यो वैरङ्गिको विरागवान् ।
प्रतीक्ष्यो विमलो धीरो विश्वेशो वीतमत्सरः ॥ २॥
विकस्वरो जनश्रेष्ठोऽरिष्टतातिः शिवङ्करः ।
विश्वदृश्वा सदाभावी विश्वगो विशदाशयः ॥ ३॥
विशिष्टो विश्वविख्यातो विचक्षणो विशारदः ।
विपक्षवर्जितोऽकामो विश्वेड् विश्वैकवत्सलः ॥ ४॥
विजयी जनताबन्धुर्विद्यादाता सदोदयः ।
शान्तिदः शास्रविच्छम्भुः शान्तो दान्तो जितेन्द्रियः ॥ ५॥
वर्द्धमानो गतातङ्कने विनायकोज्झितोऽक्षरः ।
अलक्ष्योऽभीष्टदोऽकोपोऽनन्तजित् वदतां वरः ॥ ६॥
विमुक्तो विशदोऽमूर्तो विज्ञो विशाल अक्षयः ।
अमूर्तात्माऽव्ययो धीमान् तत्त्वज्ञो गतकल्मुषः ॥ ७॥
शान्तात्मा शाश्वतो नित्यस्रिकालज्ञस्रिकालवित् ।
त्रैलोक्यपूजितोऽव्यक्तो व्यक्तवाक्यो विदां वरः ॥ ८॥
सर्वज्ञः सत्यवाक् सिद्धः सोममूर्तिः प्रकाशकृत् ।
सिद्धात्मा सर्वदेवेशोऽजय्योऽमेयर्द्धिरस्मरः ॥ ९॥
क्षमायुक्तः क्षमाचञ्चुः क्षमी साक्षी पुरातनः ।
परमात्मा परत्राता पुराणः परमद्युतिः ॥ १०॥
पवित्रः परमानन्दः पूतवाक् परमेश्वरः ।
पूतोऽजेयः परञ्ज्योतिरनीहो वरदोऽरहाः ॥ ११॥
वीतरागशतम् ॥ २००॥
तीर्थङ्करस्ततश्लोकस्तीर्थेशस्तीर्थमण्डनः ।
तत्त्वमूर्त्तिसङ्ख्येयस्तीर्थकृत् तीर्थनायकः ॥ १॥
वीतदम्भः प्रसन्नात्मा तारकस्तीर्थलोचनः ।
तीर्थेन्द्रस्त्वागवान् त्यागी तत्त्ववित् त्यक्तसंसूतिः ॥ २॥
तमोहर्ता जितद्वेषस्तीर्थाधीशो जगत्प्रियः ।
तीर्थपस्तीर्णसंसारस्तापहृत् तारलोचनः ॥ ३॥
तत्त्वात्मा ज्ञानवित् श्रेष्ठो जगन्नाथो जगद्विभुः ।
जगज्जैत्रो जगत्कर्ता जगज्ज्येष्ठो जगद्गुरु: ॥ ४॥
जगद्धयेयो जगद्वन्द्यो ज्योतिमा(ष्मा) ) न् जगतः पतिः ॥ ५॥
जितमोहो जितानङ्गो जितनिद्रो जितक्षयः ।
जितवैरो जितक्लेशो जगद्ग्रैवेयकः शिवः ॥ ६॥
जनपालो जितक्रोधो जनस्वामी जनेशिता ।
जगत्त्रयमनोहारी जगदानन्ददायकः ॥ ७॥
जितमानो जिताऽऽकल्पो जनेशो जगदग्रगः ।
जगत्बन्धुर्जगत्स्वामी जनेड् जगत्पितामहः ॥ ८॥
जिष्णुर्जयी जगद्रक्षो विश्वदर्शी जितामयः ।
जितलोभो जितस्नेहो जगच्चन्द्रो जगद्रविः ॥ ९॥
नृमनोजवसः शक्तो जिनेन्द्रो जनतारकः ।
अलङ्करिष्णुरद्वेष्यो जगत्त्रयविशेषकः ॥ १०॥
जनरक्षाकरः कर्ता जगच्चूडामणिर्वरः ।
ज्यायान् जितयथाजातो जाड्यापहो जगत्प्रभुः ॥ ११॥
जन्तुसौख्यकरो जन्मजरामरणवर्जितः ।
जन्तुसेव्यो जगद्व्याप्तो ज्वलत्तेजा अकल्कनः ॥ १२॥
जितसर्वो जनाधारस्तीर्थराट् तीर्थदेशकः ।
नरपूज्यो नरमान्यो लडानलघनाघनः ॥ १३॥
तीर्थशतम् ॥ ३००॥
देवदेवः स्थिरः स्थास्नुः स्थेष्टः स्थेयो दयापरः ।
स्थावरो दानवान् दाता दयायुक्तो दयानिधिः ॥ १॥
दमितारिर्दयाधामा दयालुर्दानतत्परः ।
स्थविष्टो जनताधारः स्थवीयान् देवतल्लजः ॥ २॥
स्थेयान् सूक्ष्मविचारज्ञो दुःस्थहर्ता दयाचणः ।
दयागर्भो दयापूतो देवार्च्यो देवसत्तमः ॥ ३॥
दीप्तो दानप्रदो दिव्यो दुन्दुभिध्वनिरुत्तमः ।
दिव्यभाषापतिश्चारुर्दमी देवमतल्लिकः ॥ ४॥
दान्तात्मा देवसेव्योऽपि दिव्यमूर्तिर्दयाध्वजः ।
दक्षो दयाकरः कम्रो दानाल्पितसुरद्रुमः ॥ ५॥
दुःखहरो दयाचञ्चुर्दलितोत्कटकल्मुषः ।
दृढधर्मा दृढाचारो दृढव्रतो दमेश्वरः ॥ ६॥
दृढशीलो दृढपुण्यो दृ(द्र) ढीयत् दमितेन्द्रियः
दृढक्रियो दृढधैर्यो दाक्षिण्यो दृढसंयमः ॥ ७॥
देवप्रष्टो दयाश्रेष्ठो व्यतीताशेषबन्धनः ।
शरण्यो दानशौण्डीरो दारिद्र्यच्छेदकः सुधीः ॥ ८॥
दयाध्यक्षो दुराधर्षो धर्मदायकतत्परः ।
धन्यः पुण्यमयः कान्तो धर्माधिकरणी सहः ॥ ९॥
निःकलङ्को निराधारो निर्मलो निर्मलाशयः ।
निरामयो निरातङ्गो निर्जरो निर्जरार्चितः ॥ १०॥
निराशंसो निराकाङ्क्षो निर्विघ्नो भीतिवर्जितः ।
निरामो निर्ममः सौम्यो निरञ्जनो निरुत्तरः ॥ ११॥
निर्ग्रन्थो निःक्रियः सत्यो निस्सङ्गो निर्भयोऽचलः ।
निर्विकल्पो निरस्तांहो निराबाधो निराश्रवः ॥ १२॥
देवशतम् ॥ ४००॥
आत्मभूः शम्भवो विष्णुः केशवः स्थविरोऽच्युतः ।
परमेष्ठी विधिर्धाता श्रीपतिर्नागल(ला) च्छनः ॥ १॥
शतधृतिः शतानन्दः श्रीवत्सोऽधोक्षजो हरिः ।
विश्वम्भरो हरिस्वामी सर्पेशो विष्टरश्रवाः ॥ २॥
सुरज्येष्ठश्चतुर्वक्त्रो गोविन्दः पुरुषोत्तमः ।
अष्टकर्णश्चतुरास्यश्चतुर्भुजः स्वभूः कविः ॥ ३॥
सात्त्विकः कमनो वेधास्रिविक्रमो कुमोदकः ।
लक्ष्मीवान् श्रीधरः स्रष्टा लब्धवर्णः प्रजापतिः ॥ ४॥
ध्रुवः सूरिरविज्ञेयः कारुण्योऽमितशासनः ।
दोषज्ञः कुशलोऽभिज्ञः सुकृती मित्रवत्सलः ॥ ५॥
प्रवीणो निपुणो बुद्धो विदग्धः प्रतिभान्वितः ।
जनानन्दकरः श्रान्तः प्राज्ञो वैज्ञानिकः पटुः ॥ ६॥
धर्मचक्री कृती व्यक्तो हृदयालुर्वदावदः ।
वाचोयुक्तिपटुर्वक्ता वागीशः पूतशासनः ॥ ७॥
वेदिता परमः पूज्यः परब्रह्मप्रदेशकः ।
प्रशमात्मा परादित्यः प्रशान्तः प्रशमाकरः ॥ ८॥
धनीश्वरो यथाकामी स्फारधीर्निरवग्रहः ।
स्वतन्त्रः स्फारशृङ्गारः पद्मेशः स्फारभूषणः ॥ ९॥
स्फारनेत्रः सदातृप्तः स्फारमूर्तिः प्रियंवदः ।
आत्मदर्शी सदावन्द्यो बलिष्टो बोधिदायकः ॥ १०॥
बुद्धात्मा भाग्यसंयुक्तो भयोज्झितो भवान्तकः ।
भूतनाथो भयातीतो बोधिदो भवपारगः ॥ ११॥
आत्मशतम् ॥ ५००॥
महादेवो महासाधुर्महान् भुनीन्द्रसेवितः ।
महाकीर्तिर्महाशक्तिमहावीर्यो महायतिः ॥ १॥
महाव्रतो महाराजो महामित्रो महामतिः ।
महेश्वरो महाभिक्षुर्मुनीन्द्रो भाग्यभाक् शमी ॥ २॥
महाधृतिर्महाकान्तिर्महातपा महाप्रभुः ।
महागुणो महाश्लीलो महाजिनो महापतिः ॥ ३॥
महामहा महाश्लोको महाबुद्धिर्महोदयः ।
महानन्दो महाधीरो महानाथो महाबलः ॥ ४॥
महावीरो महाधर्मा महानेता महायशाः ।
महासूनुर्महास्वामी महेशः परमोदयः ॥ ५॥
महाक्षमो महाभाग्यो महोदर्को महाशयः ।
महाप्राज्ञो महाचेता महाप्रभो महेशिता ॥ ६॥
महासत्त्वो महाशते महाशास्रो महर्द्धिकः ।
महाबोधिर्महाधीशो महामिश्रो महाक्रियः ॥ ७॥
महाबन्दुर्महायोगी महात्मा महसाम्पतिः ।
महालब्धिर्महापुण्यो महावाक्यो महाद्युतिः ॥ ८॥
महालक्ष्यीर्महाचारो महाज्द्योतिर्महाश्रुतः ।
महामना महामूर्त्तिर्महेभ्यः सुन्दरो वशी ॥ ९॥
महाशीलो महाविद्यो महाप्तो हि महाविभुः ।
महाज्ञानो महाध्यानो महोद्यमो महोत्तमः ॥ १०॥
महासौख्यो महाध्येयो महागतिर्महानरः ।
महातोषो महाधैर्यो महेन्द्रो महिमालयः ॥ ११॥
महासुहृन्महासख्यो महातनुर्महाधिभूः ।
योगात्मा योगवित् योगी शास्ता यमी यमान्तकृत् ॥ १२॥
महाशतम् ॥ ६००॥
हर्षदः पुण्यदस्तुष्टः सन्तोषी सुमतिः पतिः ।
सहिष्णुः पुष्ट(ष्टि) दः पुष्टः सर्वंसहः सदाभवः ॥ १॥
सर्वकारणिकः शिष्टो लग्नकः सारदोऽमलः ।
हतकर्मा हतव्याधिर्हतात्तिर्हतदुर्गतिः ॥ २॥
पुण्यवान् मित्रयुर्मेध्यः प्रतिभूर्धर्ममन्दिरः ।
यशस्वी सुभगः शुभ्रस्त्रिगुप्तो हतदुर्भगः ॥ ३॥
हृषीकेशोऽप्रतर्क्यात्माऽनन्तदृष्टिरतीन्द्रियः ।
शिवतातिरचिन्त्यर्द्धिरलेपो मोक्षदायकः ॥ ४॥
हतदुःखो हतानङ्गो हतक्लेशकदम्बकः।
संयमी सुखरोऽद्विष्टः पराद्धर्यो हतपातकः ॥ ५॥
शेभुखीशः सुप्रसन्नः क्षेमङ्करो दयालयः ।
स्तवनार्हो विरागार्हस्तपस्वी हर्षसंयुतः ॥ ६॥
अचलात्माऽखिलज्योतिः शान्तिमानरिमर्दनः ।
अरिघ्नोऽपुनरावृत्तिररिहर्ताऽरिभञ्जकः ॥ ७॥
अरोषणोऽप्रमेयात्माऽध्यात्मगम्यो यतीश्वरः ।
अनाधारो यमोपेतः प्रभास्वरः स्वयम्प्रभः ॥ ८॥
अर्चितो रतिमानाप्तो रमाकरो रमाप्रदः ।
अनीर्ष्यालुरशोकोऽग्र्योऽवद्यभिन्नविश्वरः ॥ ९॥
अनिघ्नोऽकिञ्चनः स्तुत्यः सज्जनोपासितक्रमः ।
अव्याबाधः प्रभूतात्मा पारगतः स्तुतीश्वरः ॥ १०॥
योगिनाथः सदामोदः सदाध्येयोऽभिवादकः ।
सदामिश्रः सदाहर्षः सदासौख्यः सदाशिवः ॥ ११॥
हर्षशतम् ॥ ७००॥
ज्ञानगर्भो गणश्रेष्ठो ज्ञानयुक्तो गुणाकरः ।
ज्ञानचञ्चुर्गतस्तेशो गुणवान् गुणसागरः ॥ १॥
ज्ञानदो ज्ञानविख्यातो ज्ञानात्मा गूढगोचरः ।
ज्ञानसिद्धिकरो ज्ञानी ज्ञानज्ञो ज्ञाननायकः ॥ २॥
ज्ञानाऽमित्रहरो गोप्ता गूढात्मा ज्ञानभूषितः ।
ज्ञानतत्त्वो गुणग्रामो गतशत्रुर्गतातुरः ॥ ३॥
ज्ञानोत्तमो गताशङ्को गम्भीरो गुणमन्दिरः ।
ज्ञातज्ञेयो गदापेतो ज्ञानत्रितयसाधकः ॥ ४॥
ज्ञानाब्धिः गीर्पतिः स्वस्थो ज्ञानभाक् ज्ञानसर्वगः ।
ज्ञातगोत्रो गतशोच्यः सद्गुणरत्नरोहणः ॥ ५॥
ज्ञानोत्कृष्टो गतद्वेषो गरिष्ठगीः गिरां पतिः ।
गणाग्रणीर्गुणज्येष्ठो गरीयान् गुणमनोहरः ॥ ६॥
गुणज्ञो ज्ञातवृत्तान्तो गुरुर्ज्ञानप्रकाशकः ।
विश्वचञ्चुर्गताकल्पो गरिष्ठो गुणपेटकः ॥ ७॥
गम्भीरधीर्गुणाधारो गुणखानिर्गुणालयः ।
ज्ञाताभिधो गताकाङ्क्षो ज्ञानपतिर्गतस्तुहः ॥ ८॥
गुणी ज्ञातरहःकर्मा क्षेमी ज्ञानविचक्षणः ।
गणेशो ज्ञातसिद्धान्तो गतकष्टो गभीरवाक् ॥ ९॥
गतगत्यागतिर्गुण्यो गीर्वाणवाक् पुरोगमः ।
गीर्वाणेन्द्रो गतग्लास्नुर्गतमोहो दरोज्झितः ॥ १०॥
गीर्वाणपूजितो वन्द्योऽन(नि) न्द्यो गीर्वाणसेवितः ।
स्वेदज्ञो गतसंसारो गीर्वाणराट् पुरःसरः ॥ ११॥
घातिकर्मविनिर्मुक्तो खेदहर्ता घनध्वनिः ।
घनयोगो घनज्ञानो घनदो घनरागहृत् ॥ १२॥
उत्तमात्मा गताबाधो घनबोधसमन्वितः ।
घनधर्मा घनश्रेयो गीर्वाणेन्द्रशिरोमणिः ॥ १३॥
ज्ञानशतम् ॥ ८००॥
ऐश्वर्यमण्डितः कृष्णो मुमुक्षुर्लोकनायकः ।
लोकेशः पुण्डरीकाक्षो लोकेड् लोकपुरन्दरः ॥ १॥
लोकार्को लोकराट् सार्वो लोकेशो लोकवल्लभः ।
लोकज्ञो लोकमन्दारो लोकेन्द्रो लोककुञ्जरः ॥ २॥
लोकार्च्यो लोकशौण्डीरो लोकविल्लोकसंस्तुतः ।
लोकेनो लोकधौरेयो लोकाग्र्यो लोकरक्षकः ॥ ३॥
लोकानन्दप्रदः स्थाणुः श्रमणो लोकपालकः ।
ऐश्वर्यशोभितो बभ्रुः श्रीकण्ठो लोकपूजितः ॥ ४॥
अमृतात्मोत्तमाध्यान ईशानो लोकसेवितः ।
ऐश्वर्यकारको लोकविख्यातो लोकधारकः ॥ ५॥
मृत्युञ्जयो नरध्येयो लोकबन्धुर्नरेशिता ।
लोकचन्द्रो नराधारो लोकचक्षुरनीश्वरः ॥ ६॥
लोकप्रेष्ठो नरव्याप्तो लोकसिंहो नराधिभूः ।
लोकनागो नरख्यातो लोभभिल्लोकवत्सलः ॥ ७॥
वामदेवो नरज्यायान् लोकभर्ता नराग्रगः ।
लोकविभुर्नरदृश्वा लोकपो लोकभास्करः ॥ ८॥
लोकदर्शी नरज्येष्ठो लोकवन्द्यो नराधिपः ।
लोकशास्ता नरव्याधिहर्ता लोकविभावकः ॥ ९॥
सुमेधा लोकबर्हिष्टः सत्याशीर्लोकवन्दितः ।
ऋद्धिकर्ता नरस्वामी ऋद्धिमान् लोकदेशकः ॥ १०॥
प्रमाणं प्रणवः काम्य इ(ई) शितोत्तमसंवरः ।
इभ्य उत्तमसंवेग इन उत्तमपूरुषः ॥ ११॥
स्तुत्द्या(त्य) र्ह उत्तमासेव्योऽदभ्रतेजा अहीश्वरः ।
उत्तमाख्यः सुगुप्तात्मा मन्ता तज्ञः परिवृढः ॥ १२॥
लोलुपध्नो निरस्तैनाः सुव्रतो व्रतपालकः ।
अश्वसेनकुलाधारो नीलवर्णविराजितः ॥ १३॥
ऐश्वर्यशतम् ॥ ९००॥
कल्याणभाग् भुनिश्रेष्ठश्चतुर्धा मर्त्यसेवितः ।
काम्यदः कर्मशत्रुघ्नः कल्याणात्मा कलाधरः ॥ १॥
कर्मठः केवली कर्मकाष्टाग्निः करुणापरः ।
चक्षुष्यश्चतुरः कर्ममुक्तः कल्याणमन्दिरः ॥ २॥
क्रियादक्ष क्रियानिष्ठः क्रियावान् कामितप्रदः ।
कृपाचणः कृपाचञ्चुः कीर्तिदः कपटोज्झितः ॥ ३॥
चन्द्रप्रभः छलोच्छेदी चन्द्रोपासितपत्कजः ।
क्रियापरः कृपागारः कृपालुः केशदुर्गतः ॥ ४॥
कारणं भद्रकूपारः कलावित् कुमतान्तकृत् ।
मद्रपूर्णः कृतान्तज्ञः कृतकृत्यः कृपापरः ॥ ५॥
कृतज्ञः कमलादाता कृतान्तार्थप्ररूपकः ।
भद्रमूर्तिः कृपासिन्धुः कामघटः कृतक्रियः ॥ ६॥
कामहा शोचनातीतः कृतार्थः कमलाकरः ।
चारुमूर्तिश्चिदानन्दश्चिन्तामणिश्चिरन्तनः ॥ ७॥
चिदानन्दमयश्चिन्तावर्जितो लोभतर्जितः ।
कर्महा बन्धमोक्षज्ञः कृपावान् कान्तिकारकः ॥ ८॥
कजनेत्रो नरत्राता कृतपुण्यः कृतान्तवित् ।
लोकाग्रणीवि(र्वि) रोधघ्नः कीर्तिमान् खगसेवितः ॥ ९॥
अयाचितो महोत्साहश्चिदूपश्चिन्मयो वृतिः ।
भद्रयुक्तः स्वयम्बुद्धोऽनल्पबुद्धिर्दमेशिता ॥ १०॥
विश्वकर्मा कलादक्षः कल्पवृक्षः कलानिधिः ।
लोभतिरस्कृतः सूक्ष्मो लोभहृत् कृतलक्षणः ॥ ११॥
लोकोत्तमो जनाधीशो लोकधाता कृपालयः ।
सूक्ष्मदर्श्येन्दुनीलाभो लोकावतंसकः क्षमः ॥ १२॥
शिष्टेष्टोऽप्रतिभः शान्तिश्छत्रत्रयविभूषितः ।
चामीकरासनारूढः श्रीशः कल्याणशासनः ॥ १३॥
कर्मण्योऽत्रभवान् भद्रः शान्तिकरः प्रजाहितः ।
भव्यमानवकोटीरो मुक्तिजानिः श्रियान्निधिः ॥ १४॥
कल्याणशतम् ॥ १०००॥ छ ॥
अमूनि तव नामानि पठन्ति ये नरोत्तमाः ।
भवेयुः सम्पदस्तेषां सिद्धयश्चापि मञ्जुलाः ॥ १॥
स्वामिन् ! जिहवासहस्रोऽपि वञ्चु शक्तो न ते गुणान् ।
सहस्राक्षो न ते रूपश्रियं निरीक्षितुं क्षमः ॥ २॥
त्वच्चेतसि प्रवर्तेऽहमित्युदन्तो हि दुर्लभः ।
मच्चित्ते विद्यसे त्वं चेत् देवेनान्येन पूर्यताम् ॥ ३॥
हर्षबाष्पजलैर्भव्यैर्मन्नेत्रे त्वन्मुखाश्रिते ।
अन्यप्रेक्षणसम्भूतं क्षालय(ये) तां मलं निजम् ॥ ४॥
त्वद्वक्त्रसङ्गिनी नेत्रे त्वत्परीष्टिकरौ करौ ।
त्वद्गुणग्राहके श्रोत्रे भूयास्तां मे मुदा सदा ॥ ५॥
ऋद्धित्वं हि प्रभुत्वं वा मनोवाच्छितमन्वहम् ।
सौभाग्यत्वं नृपत्वं वै लभेरन् तव भक्तितः ॥ ६॥
त्वमसि नाथ! भवार्णवनाविकस्त्वमसि सौख्यकदम्बककारकः ।
त्वमसि सिद्धिवधूस्तननायकस्त्वमसि सप्तनयार्थविचक्षणः ॥ ७॥
त्वमसि दुःखनिवारणतत्परस्त्वमसि मुक्तिवशारतिहर्षितः ।
त्वमसि भव्यकुशेशयभास्करस्त्वमसि देवनराधिपसेवितः ॥ ८॥
त्वमसि मोहमतङ्गजकेशरी त्वमसि नाथ! जगज्जनवत्सलः ।
त्वमसि दुःकृतमन्मथशङ्करस्त्वमसि कोपशिलोच्चयमुद्गरः ॥ ९॥
भृत्योऽस्मि तव दासोऽहं विनयी तेऽस्मि किङ्करः ।
नाथ! त्वच्चरणाधारो लभे शं भवदाश्रितः ॥ १०॥
जयन्तु ते श्रीगुरुधर्ममूर्तयो गणाधिराजा मुनिसङ्घपालकाः ।
अनेकवादीश्वरवादसिन्दुराभिमानपञ्चास्यनिभाः क्रियापराः ॥ ११॥
श्रीधर्ममृर्तिसूरीशाः सूरिश्रेणिवतंसकाः ।
कल्याणवपुषो नूनं चिरं नन्दन्तु सत्तमाः ॥ १२॥
तदंह्रिकजरोलम्बः शिष्यः कल्याणसागरः ।
चकार पार्श्वनाथस्य नामावलीमभीष्टदाम् ॥ १३॥
पुण्यरूपमिदं स्तोत्रं नित्यमध्येति भाक्तिकः ।
तस्य धाम्नि महालक्ष्यीरेधते सौख्यदायका ॥ १४॥
इति श्रीपार्श्वनाथनामान्यष्टोत्तरसहस्रमितानि समाप्तान्यजनिषत ॥
श्रीविधिपक्षगच्छाधिराज श्रीधर्ममूर्तिसूरीश्वरपत्कजभ्रमरायमानेन
श्रीकल्याणसागरसूरिणा श्रीपार्श्वनाथनामानि
श्रीमन्मार्तण्डपुरे कृतानि लिखितानि च ॥
निजकर्मक्षयार्थम् ॥ कौशीद्यं विहाय च सम्पूर्णानि पाठितानीति ॥ छ ॥
Found a Mistake or Error? Report it Now