Misc

श्रीप्रणवाष्टकस्तोत्रम्

Pranavashtakastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीप्रणवाष्टकस्तोत्रम् ||

अचतुराननमुस्वभुवं हरिं
महरमेव सुनादमहेश्वरम् ।
परममुज्वलबिन्दुसदाशिवम् ॥

प्रणवकारमहं प्रणमामितम् ॥ १॥

अरचनाख्यकलामुसुपाकलां
मकृतिनाशकलां लयनादगाम् ।
परमबिन्दुरनुग्रहगां कलां
प्रणवकारमहं प्रणमामितम् ॥ २॥

अगणनाथमुकारजनार्दनं
मरविमेव सुनादपराम्विकाम् ।
परमबिन्दुशिवं परमेश्वरं
प्रणवकारमहं प्रणमामि तम् ॥ ३॥

अपृथिवीमुजलं मकृशानुजं
परमनादमयं परबिन्दुखम् ।
भुवनबीजमहापरमेश्वरं
प्रणवकारमहं प्रणमामि तम् ॥ ४॥

अनिनदं क्षितिचक्रसमुद्भवं
हृदयचक्रजमुध्वनिमुज्वलम् ।
मखमेवसहस्रदले गतं
प्रणवकारमहं प्रणमामि तम् ॥ ५॥

पुनरमातृमयं तदुमानगं
शुभममेयमयं त्रिगुणात्मकम् ।
परमनादपरां परबैन्दवं
प्रणवकारमहं प्रणमामि तम् ॥ ६॥

त्रिपुरधाममयं परमात्मकं
परमहंसमयं लयमोक्षदम् ।
सुनिगमागमतत्वयुतं प्रभुं
प्रणवकारमहं प्रणमामि तम् ॥ ७॥

ॐकारं परमात्मकं त्रिगुणकं चाम्बाम्बिकाम्बालिका-
रूपं नादमनादिशक्तिविभवाविद्यासुविद्यायुतम् ।
बिन्दुं ब्रह्ममयं तदन्तरगतां श्रीसुन्दरीं चिन्मयीं
साक्षाच्छ्रीप्रणवं परं च धनशंशेरः सदा नौम्यहम् ॥ ८॥

इति श्रीधनशंशेर जङ्गवर्म्मणाविरचितं वीरेन्द्रकेसरिन्
शर्म्मणा संशोधितं श्रीप्रणवाष्टकम्तोत्रम् ॥

Found a Mistake or Error? Report it Now

Download श्रीप्रणवाष्टकस्तोत्रम् PDF

श्रीप्रणवाष्टकस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App