Misc

श्रीप्रपञ्चमातापित्रष्टकम्

Prapanchamatapitrashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीप्रपञ्चमातापित्रष्टकम् ||

(श्रीश‍ृङ्गगिरौ – श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे)
प्रकाशितजगज्जालौ प्रतुष्यन्मुनिबालकौ
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ १॥

प्रणाममात्रसन्तुष्टौ प्रयतैरुपसेवितौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ २॥

प्रणुन्नपापकान्तारौ प्रसूनस्रग्विभूषितौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ३॥

प्रपन्नपालनव्यग्रौ प्रतापजितभास्करौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ४॥

प्रसादलेशतः स्याद्धि प्रमतिर्जडराड्ययोः ।
प्राग्ञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ५॥

प्रह्लादमाप्नुयुर्नित्यं प्रणता यत्पदाब्जयोः ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ६॥

प्रमदाभिः सुरेशानां प्रकाममुपसेवितौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ७॥

प्रशान्तचित्तचापल्यैः प्रत्यहं परिचिन्तितौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ८॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीप्रपञ्चमातापित्रष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीप्रपञ्चमातापित्रष्टकम् PDF

श्रीप्रपञ्चमातापित्रष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App