|| पुरीश्वराष्टकम् ||
पतितपावनसुखमहाजनद्रविणसम्भवकारण
निखिलपालकभुवनमोहनशमनशासकशासन ।
सकलसज्जनसवनसज्जितसगुणनिर्गुणकाशन
हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ १॥
वलयलोचनसुरतिकोमलमधुरदर्शनहासन
नवकलेवरविबुधशेखरजलदसुन्दरवर्षण ।
मदनमोहनहृदयचन्दनौदयभास्करशोभन
हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ २॥
शरणरक्षणसुमतिनायकसुगतिदायककीर्तन
प्रभुपदार्चितनिगमवन्दितवचनवाङ्मयनर्तन ।
शुभशुभाननदशनगौरवहसनसौरभपार्वण
हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ ३॥
अगरुचन्दनलसितदारवमुनिमनोहरमोहन
कुसुमसज्जितभुजविलम्बितवलयहारसुशोभन ।
प्रथितशावरपुरितमन्दिरगहनसङ्कटतारण
हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ ४॥
रथविराजितसुखदसुन्दरकनकवर्धितवामन
परमपावनमयमहेश्वरतरलभक्तिरसायन ।
श्रुतिकलाकरविधुरगोपनगलितमाध्विकशोषण
हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ ५॥
मुकुटमण्डितकनककुण्डलनयनमण्डललोभन
नगरनागररसिकशेखरविरलरासविकाशन ।
धरधराधरपतितपामरमशरणं शरणागतं
हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ ६॥
अधरसुन्दरवदनसुन्दरनयनसुन्दरकौतुक
गमनसुन्दरवसनसुन्दरहसनसुन्दरयौतुक ।
परमपौरुषचरमसाधकभुवनपालकजीवन
हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ ७॥
सकलसार्थकगतिविनायकभवमरुभ्रमहारक
नवरसात्मकमधुरसारदललितगीतसुदायक ।
परमवैष्णवविधुरभावुकरुचिरकाव्यविचारण
हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ ८॥
इति प्रदीप्तकुमारनन्दशर्मविरचितं पुरीश्वराष्टकं समाप्तम् ।
Found a Mistake or Error? Report it Now