|| पूर्णब्रह्मस्तोत्रम् ||
पूर्णचन्द्रमुखं नीलेन्दुरूपं
उद्भाषितं देवं दिव्यंस्वरूपं
पूर्णं त्वं स्वर्णं त्वं वर्णं त्वं देवं
पिता माता बन्धु त्वमेव सर्वं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥ १॥
कुञ्चितकेशं च सञ्चितवेशं
वर्तुलस्थूलनयनं ममेशं
पिनाकनीनिका नयनकोशं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥ २॥
नीलाचले चञ्चलया सहितं
नन्दनन्दनं त्वं इन्द्रस्य इन्द्रं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ३॥
सृष्टि स्थिति प्रलय सर्वमूळं
सूक्ष्मातिसुक्ष्मं त्वं स्थूलातिस्थूलं
कान्तिमयानन्तं अन्तिमप्रान्तं
प्रशान्तकुन्तळं ते मूर्त्तिमन्तं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ४॥
यज्ञ तप वेद ज्ञानात् अतीतं
भावप्रेमछन्दे सदावशित्वं
शुद्धात् शुद्धं त्वं च पूर्णात् पूर्णं
कृष्णमेघतुल्यं अमूल्यवर्णं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ५॥
विश्वप्रकाशं सर्वक्लेशनाशं
मन बुद्धि प्राण श्वासप्रश्वासं
मत्स्य कूर्म नृसिंह वामनः त्वं
वराह राम अनन्त अस्तित्वं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ६॥
ध्रुवस्य विष्णुः त्वं भक्तस्य प्राणं
राधापति देव हे आर्त्तत्राणं
सर्व ज्ञान सारं लोक आधारं
भावसञ्चारं अभावसंहारं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ७॥
बलदेव सुभद्रा पार्श्वे स्थितं
सुदर्शन सङ्गे नित्य शोभितं
नमामि नमामि सर्वाङ्गे देवं
हे पूर्णब्रह्म हरि मम सर्वं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ८॥
कृष्णदासहृदि भाव सञ्चारं
सदा कुरु स्वामी तव किङ्करं
तव कृपा विन्दु हि एक सारं
अन्यथा हे नाथ सर्व असारं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ९॥
॥ इति श्रीकृष्णदासविरचितं पूर्णब्रह्मस्तोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now