Download HinduNidhi App
Shri Radha

श्री राधाकृष्ण स्तोत्रम्

Raadhakrishna Stotram Sanskrit

Shri RadhaStotram (स्तोत्र निधि)संस्कृत
Share This

|| श्री राधाकृष्ण स्तोत्रम् ||

ब्रह्मोवाच ।

तव चरणसरोजे मन्मनश्चरीको
भ्रमतु सततमीश प्रेमभक्त्या सरोजे ।
भवनमरणरोगात् पाहि शान्त्यौषधेन
सुदृढसुपरिपक्वाम् देहि भक्तिं च दास्यम् ॥ १॥

शंकर उवाच ।

भवजलनिधिमग्नश्चित्तमीनो मदीयो
भ्रमति सततमस्मिन् घोर्संसार्कूपे ।
विषयमतिविनिन्द्यं सृष्टिसंहाररूपम्-
अपनय तव भक्तिं देहि पादारविन्दे ॥ २॥

धर्म उवाच ।

तव निजजनसार्धं संगमो मे सदैव
भवतु विषयबन्धच्छेदने तिक्ष्णखड्गः ।
तव चरणसरोजस्थानदानैकहेतुर्-
जनुषि जनुषि भक्तिं देहि पादारविन्दे ॥ ३॥

॥ इति श्रीब्रह्मवैवर्ते ब्रह्मादिकृतम् श्रीराधकृष्णस्तोत्रं सम्पूर्णम्॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री राधाकृष्ण स्तोत्रम् PDF

श्री राधाकृष्ण स्तोत्रम् PDF

Leave a Comment