|| श्रीराघवचेतनाचार्याष्टकम् ||
राघवोपासकं चाथ रामभक्तिप्रदं कविम् ।
राघवचेतनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥
आनन्दभाष्यमर्मज्ञं तत्त्वत्रयोपदेशकम् ।
राघवचेतनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥
रामानन्दीयधर्माब्जभास्कर चाज्ञताहरम् ।
राघवचेतनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥
कथाकीर्त्तनकर्त्तार जानकी-जानकीशयोः ।
राघवचेतनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥
वैष्णवधर्मवक्तारं विशिष्टाद्वैतवादिनम् ।
राघवचेतनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥
सिद्धवादिविजेतारं मुक्तिमार्गप्रकाशकम् ।
राघवचेतनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ६॥
मन्त्रमुद्रादिसंस्कारकारकं साधुसेवकम् ।
राघवचेतनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ७॥
मन्त्रराजादिमन्त्रज्ञं मन्त्रराजादिमन्त्रदम् ।
राघवचेतनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीराघवचेतनाचार्याष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now