|| श्रीराघवेन्द्रऋणमोचनस्तोत्रम् ||
श्रितजनदुरितघ्नं भक्तवर्गस्य निघ्नं
सुरतरुसमरूपं सर्वसाम्राज्यभूपम् ।
भजकजनशरण्यं नौमि कारुण्यपूर्णं
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ १॥
रचितभयविनाश श्रीद सम्पत्समृद्ध ।
प्रियतमपर दीनाऽनाथबन्धो नमस्ते ।
निटिलगतकुवर्णश्रेणिवैय्यर्थकारिन्
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ २॥
घनतरहरिसेवोत्कर्षलब्धाष्टसिद्धे
वितरणगुणलीलाधिक्कृत स्वर्द्रुकीर्ते ।
निखिलगुणनिधानश्लाघ्यसौभाग्यमूर्ते
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ३॥
विदितविविधवेदव्यासवाक्यार्थमध्व-
प्रकटितमतभावव्याकृतिप्रोपकर्तः ।
कृतकलिकृतदोषोच्चाटन क्षेमकारिन्
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ४॥
द्रविणरहितलोकास्त्वामुपाश्रित्य सर्वे
कलितसकलकामाः सन्ति सौख्येन भूमौ ।
इदमहमपि मत्वा संसृतस्त्वामुदारं
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ५॥
यतिवर बहुभक्तत्राणनात् पाटवं ते
किमु गलितमुताऽहं नास्मि किं रक्षणार्हः ।
द्वयमपि न हि युक्तं सर्वतन्त्रस्वतन्त्रे
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ६॥
नरमितरमुदारसेवमानोऽपि भूयः
सुखमहमिह नापं पूर्वकर्मानुरोधात् ।
तदपि झटति धूत्वा रक्षसीत्याश्रये त्वां
कुरु ऋण परिहारं तात मे राघवेन्द्र ॥ ७॥
मम तु भवति मित्रे बान्धवे मातरीष्टे
पितरि सदि वदान्ये सद्गुरौ वा समर्थे ।
व्यसनमनुभवामि त्वत्सुतः साम्प्रतं किं
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ८॥
इति गुरुवर पुत्रो नाम कृष्णावधूतः
चकर ऋणविनाशस्त्रोत्रमेतद्गुणानाम् ।
पठति शतदिनं यो नित्यमेतत्त्रिवारं
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ९॥
ऋणमोचनकं नाम स्तोत्रं प्रत्यक्षसिद्धिदम् ।
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ १०॥
इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे द्वादशपटले
ऋणमोचनस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now