Misc

श्रीरघूत्तमगुरुस्तोत्रम्

Raghuttamagurustotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीरघूत्तमगुरुस्तोत्रम् ||

गम्भीराशयगुम्भसम्भृतवचःसन्दर्भगर्भोल्लसत्
टीकाभावविबोधनाय जगतां यस्यावतारोऽजनि ।
तत्तादृक्षदुरन्तसन्तततपःसन्तानसन्तोषित
श्रीकान्तं सुगुणं रघूत्तमगुरुं वन्दे परं देशिकम् ॥ १॥

सच्छास्त्रामलभावबोधकिरणैः संवर्धयन् मध्वसत्-
सिद्धान्ताब्धिमनन्तशिष्यकुमुदव्रातं विकासं नयन् ।
उद्भूतो रघुवर्यतीर्थजलधेस्तापत्रयं त्रासयन्
यस्तं नौमि रघूत्तमाख्यशशिनं श्रीविष्णुपादाश्रयम् ॥ २॥

उद्यन्मार्तण्डसङ्काशं दण्डमालाकमण्डलून् ।
धरं कौपीनसूत्रं च सीताराघवमानसम् ॥ ३॥

श्रीनिवासेन वन्द्याङ्घ्रिं तुलसीदामभूषणम् ।
ध्यायेद्रघूत्तमगुरुं सर्वसौख्यप्रदं नृणाम् ॥ ४॥

रघूत्तमगुरुं नौमि शान्त्यादिगुणमण्डितम् ।
रघूत्तमपदद्वन्द्वकञ्जभृङ्गायितान्तरम् ॥ ५॥

रघूत्तमगुरुं वन्दे रघूत्तमपदार्चकम् ।
गाम्भीर्येणार्थबाहुल्यटीकातात्पर्यबोधकम् ॥ ६॥

भावबोधकृतं नौमि भावभावितभावुकम् ।
भावभाजं भावजादिपरीभावपरायणम् ॥ ७॥

सन्न्यायविवृतेष्टीकाशेषसम्पूर्णकारिणम् ।
टीकां दृष्ट्वा पेटिकानां निचयं च चकार यः
प्रमेयमणिमालानां स्थापनाय महामतिः ॥ ८॥

यच्छिष्यशिष्यशिष्याद्याष्टिप्पण्याचार्यसंज्ञिताः ।
तमलं भावबोधार्यं भूयो भूयो नमाम्यहम् ॥ ९॥

शुकेन शान्त्यादिषु वाङ्मयेषु व्यासेन धैर्येऽम्बुधिनोपमेयम् ।
मनोजजित्यां मनसां हि पत्या रघूत्तमाख्यं स्वगुरुं नमामि ॥ १०॥

राम राम तव पादपङ्कजं चिन्तयामि भवबन्धमुक्तये ।
वन्दितं सुरनरेन्द्रमौलिभिर्ध्यायते मनसि योगिभिः सदा॥ ११॥

पिनाकिनीरसञ्जष्टदेशे वासमनोरमम् ।
पिनाकिपूज्यश्रीमध्वशास्त्रवार्धिनिशाकरम् ॥ १२॥

पञ्चकैर्भावबोधाख्यैर्ग्रन्थैः पञ्च लसन्मुखैः ।
तत्त्वविज्ञापकैः स्वानामुपमेयं पिनाकिना ॥ १३॥

गाम्भीर्ये सर्वदुर्वादिगिरिपक्षविदारणे ।
विषयेषु विरागित्वे चोपमेयं पिनाकिना ॥ १४॥

धरणे भगवन्मूर्तेर्भरणे भक्तसन्ततेः ।
विना विना चोपमेयं मेयं तत्त्वप्रकाशने ॥ १५॥

गुरुत्वेऽखिललोकानां प्रदानेऽभीष्टसन्ततेः ।
शिष्येभ्यस्तत्त्वविज्ञानप्रदाने परमं गुरुम् ॥ १६॥

सदाररामपादाब्जसदारतिसुधाकरम् ।
सदाऽरिभेदने विष्णुगदारिसदृशं सदा ॥ १७॥

रघुनाथाङ्घ्रिसद्भक्तौ रघुनाथानुजायितम् ।
रघुनाथार्यपाण्युत्थरघुवर्यकरोदितम् ॥ १८॥

वेदेशार्चितपादाब्जं वेदेशाङ्घ्र्यब्जपूजकम् ।
रघूत्तमगुरुं वन्दे रघूत्तमपदार्चकम् ॥ १९॥

रघूत्तमगुरुस्तोत्रस्याष्टकं यः पठेन्नरः ।
रघूत्तमप्रसादाच्च स सर्वाभीष्टभाग्भवेत् ॥ २०॥

यद्वृन्दावनपूर्वतः फलवती धात्री जगत्पावनी
याम्यायां तु पिनाकिनी चलदलो मूर्तित्रयाधिष्ठितः ।
वारुण्यां दिशि वामतः प्रतिकृतौ छायाकृता तिन्त्रिणी
तद्वृन्दावनमध्यगो गुरुवरो भूयात् स नः श्रेयसे ॥ २१॥

प्रणमत्कामधेनुं च भजत्सुरतरूपमम् ।
श्रीभावबोधकृत्पादचिन्तामणिमुपास्महे ॥ २२॥

इति श्रीरघूत्तमगुरुस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीरघूत्तमगुरुस्तोत्रम् PDF

श्रीरघूत्तमगुरुस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App