|| श्रीसर्वेश्वरप्रपत्तिस्तोत्रम् ||
कृष्णं सर्वेश्वरं देवमस्माकं कुलदैवतम् ।
मनसा शिरसा वाचा प्रणमामि मुहुर्मुहुः ॥ १॥
कारुण्यसिन्धुं स्वजनैकबन्धुं
कैशोरवेषं कमनीयकेशम् ।
कालिन्दिकूले कृतरासगोष्ठिं
सर्वेश्वरं तं शरणं प्रपद्ये ॥ २॥
वेदैकगम्यं भुवनैकरम्यं
विश्वस्य जन्मस्थितिभङ्गहेतुम् ।
सर्वाधिवासं न परप्रकाशं
सर्वेश्वरं तं शरणं प्रपद्ये ॥ ३॥
राधाकलत्रं मनसापरत्रं
हेयास्पृशं दिव्यगुणैकभूमिं
पद्माकरालालितपादपद्मं
सर्वेश्वरं तं शरणं प्रपद्ये ॥ ४॥
आभीरदारानयनाब्जकोषैः
संवर्चितास्यं निखिलैरुपास्यम् ।
गोगोपगोपीभिरलङ्कृताङ्घ्रि
सर्वेश्वरं तं शरणं प्रपद्ये ॥ ५॥
गोपालबालं सुरराजपालं
रामाङ्कमालं शतपत्रमालम् ।
वाद्यरसालं विरजं विशालं
सर्वेश्वरं तं शरणं प्रपद्ये ॥ ६॥
आनन्दसारं हृतभूमिभारं
कंशान्तकारं ह्यपिनिर्विकारं
कन्दर्पदर्पापहरावतारं
सर्वेश्वरं तं शरणं प्रपद्ये ॥ ७॥
विश्वात्मकं विश्वजनाभिरामं
ब्रह्मेन्द्ररुद्रैर्मनसा दुरापम् ।
भिन्नं ह्यभिन्नं जगतोहि यस्मात्
सर्वेश्वरं तं शरणं प्रपद्ये ॥ ८॥
पीतांशुकं चारुविचित्रवेशं
स्निग्धालकं कञ्जविशालनेत्रम् ।
गोरोचनालं कृतभालनेत्रं
सर्वेश्वरं तं शरणं प्रपद्ये ॥ ९॥
वन्यैविचित्रैःकृतमौलिभूषणं
मुक्ताफलाढ्यं झषराजकुण्डलम् ।
हेमाङ्गदं हारकिरीटकौस्तुभं
मेघाभमानन्दमयं मनोहरम् ॥ १०॥
सर्वेश्वरं सकललोकललाममाद्यं
देवं वरेण्यमनिशं स्वगतैर्दु रापम् ।
वृन्दावनान्तर्गतैर्मृगपक्षिभृङ्गै-
रीक्षापथागतमहं शरणं प्रपद्ये ॥ ११॥
हे सर्वज्ञ ! ऋतज्ञ ! सर्वशरण ! स्वानन्यरक्षापर !
कारुण्याकर ! वीर! आदिपुरुष ! श्रीकृष्ण ! गोपीपते ! ।
आर्तत्राण ! कृतज्ञ ! गोकुलपते ! नागेन्द्रपाशान्तक !
दीनोद्धारक ! प्राणनाथ ! पतितं मां पाहि सर्वेश्वर ! ॥ १२॥
हे नारायण ! नारसिंह ! नर ! हे लीलापते ! भूपते !
पूरर्णाचिन्त्यविचित्रशक्तिक विभो ! श्रीश! क्षमासागर ! ।
आनन्दामृतवारिधे ! वरद ! हे वात्सल्यरत्नाकर !
त्वामाश्रित्य न कोऽपि याति जठरं तन्मां भवात्तारय ॥ १३॥
माता पिता गुरुरपीश ! हितोपदेष्टा
विद्याधनं स्वजनवन्धुरसुप्रियो मे ।
धाता सखा पतिरशेषगतिस्त्वमेव
नान्यं स्मरामि तवपादसरोरुहाद्वै ॥ १४॥
अहो दयालो ! स्वदयावशेन वै
प्रपश्य मां प्रापय पादसेवने ।
यया पुनर्मे विषयेषु माधव !
रतिर्न भूयाद्धि तथैव साधय ॥ १५॥
श्रीमत्सर्वेश्वरस्यैतत्स्तोत्रं पापप्ररणाशनम् ।
एतेन तुष्यतां श्रीमद्राधिकाप्राणवल्लभः ॥ १६॥
इति श्रीमन्निम्बार्कपादपीठाधिरूढश्री निम्बार्कशरणदेवाचार्यविरचिता
श्रीसर्वेश्वरप्रपत्तिस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now