Misc

श्रीशङ्कराचार्याष्टकम्

Shankaracharyashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीशङ्कराचार्याष्टकम् ||

विश्वस्य यः सकलमङ्गलधारणाय
पूर्णातटे विधृतवान् मनुजावतारम् ।
तं पादनम्रजनतापनगेन्द्रवज्रं
श्रीशङ्करं यतिवरं शिरसा नमामि ॥ १॥

यस्यास विश्वमिव नन्दकुमारवक्त्रे
शास्त्राकरः किमपि बालविशालबुद्धौ ।
प्रज्ञाप्रभास्तिमितपण्डितमण्डलं तं
श्रीशङ्करं शिवगुरोस्तनयं नमामि ॥ २॥

सञ्चर्य येन पवनेन यथाऽर्यभूमौ
वेदेषु दुष्टरचिताऽपहृता च धूलिः ।
तं तार्किकादिमदमत्तगजेन्द्रसिंहं
श्रीशङ्करं शिवकरं सततं नमामि ॥ ३॥

भाष्यत्रयं मतिमलापहरं विरच्य
कैवल्यमार्ग इव यो निदधौ प्रदीपान् ।
तं सर्वशास्त्रनिगमागमहृद्गतज्ञं
श्रीशङ्करं भयहरं सदयं नमामि ॥ ४॥

येन स्वकीययशसा परमोज्ज्वलेन
दिग्वारणाः समभिषिच्य कृताः सुशुभ्राः ।
पाखण्डदुष्टमतखण्डनलब्धकीर्तिं
श्रीशङ्करं सकललोकहितं नमामि ॥ ५॥

अद्वैततत्त्वममलं श्रुतिसम्मतं च
येनोपदिष्टमिह जीवशिवैक्यकारि ।
संसारदुस्तरसमुद्रमहातरं तं
श्रीशङ्करं विनतकल्पतरुं नमामि ॥ ६॥

काश्मीरदेशगतपीठमनन्यभुक्तं
श्रीशारदाख्यमधिरुह्य च योदिदेश ।
अद्वैततत्त्वमहतीं पुनरेकदा तं
श्रीशङ्करं निरुपमेयकृतिं नमामि ॥ ७॥

संस्थाप्य धर्ममपहृत्य परामविद्यां
सत्यं प्रकाश्य जनतोपकृतास्ति येन ।
ध्येयार्थमेव कृतभूरिचमत्कृतिं तं
श्रीशङ्करं प्रवरयोगिवरं नमामि ॥ ८॥

पापोऽस्मि मन्दमतिरस्मि तथानधीतः
सत्यं परं त्वमसि शङ्कर दीनबन्धुः ।
आलोकयायि शिव वत्सलवीक्षितैर्मां
इत्येव दासगणुशिष्यलवस्य कामः ॥ ९॥

इति स्वामीवरदानन्दभारतीकृतं श्रीशङ्कराचार्याष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीशङ्कराचार्याष्टकम् PDF

श्रीशङ्कराचार्याष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App