षण्मुख पञ्चरत्न स्तुति PDF

Download PDF of Shanmukha Pancharatna Stuti Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत

॥ षण्मुख पञ्चरत्न स्तुति ॥ स्फुरद्विद्युद्वल्लीवलयितमगोत्सङ्गवसतिं भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् । अवन्तं भक्तानामुदयकरमम्भोधर इति प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या सिद्धं तस्मिन्देवसेनापतित्वम् । इत्थं शक्तिं देवसेनापतित्वं सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः । जनयति बर्ही द क्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ यः पक्षमनिर्वचनं याति समवलम्ब्य दृश्यते तेन । ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं ज्योतिः ॥ षण्मुखं हसन्मुखं सुखाम्बुराशिखेलनं...

READ WITHOUT DOWNLOAD
षण्मुख पञ्चरत्न स्तुति
Share This
Download this PDF