श्रीशिवपुराम्बाष्टकम् PDF संस्कृत
Download PDF of Shivapurambashtakam Sanskrit
Shiva ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीशिवपुराम्बाष्टकम् संस्कृत Lyrics
|| श्रीशिवपुराम्बाष्टकम् ||
भगवति निरपाये भव्यलावण्यकाये
दुत नतजनमाये वेदशीर्षादिगेये ।
शुभगुणसमुदाये मामवाद्याप्रमेये
नमदरिसमवाये श्रीमदात्मेशजाये ॥ १॥
कुलतरवरबाले कुन्दवृक्षान्तमूले
नुतमुनिवरजाले वह्निकासारकूले ।
अरुणरुचिरचेले चित्रकोल्लासिफाले
वरवितरणशीले रक्ष मां योगबाले ॥ २॥
मुखरुचिजितसोमे मुक्तचन्द्राभिरामे
दुरितभरितभूमे भूरिताशेषकामे ।
रतिनुतिकृतकामे रूपलावण्यसीमे
सुमशररिपुवामे पावनास्यात् सदा मे ॥ ३॥
गतिविजितमतङ्गे भक्तलीलानुषङ्गे
कुचमुखजितभृङ्गे मौलिराजत्द्विजाङ्गे ।
कलितगिरिशसङ्गे मुग्धनीलोत्पलाङ्गे (मुक्तनीलोत्पलाङ्गे)
स्मरजनिसतपाङ्गे पाहि कारुण्यतुङ्गे ॥ ४॥
कृतशिवपरितोषां मञ्जुभाषाविशेषां
मणिरुचिपरिवेषां दिव्यमाधुर्यभाषाम् ।
निहतविनतदोषां भक्तरक्षाविशेषां (निहतविनततोषां)
हृदयदुरितमोषां भावये भीमघोषाम् ॥ ५॥
करसरसिजवीणामुद्यदादित्यशोणां
दलितरिपुकृपाणां सिञ्जनीन्यस्तबाणाम् ।
दुरितविततिशाणामुद्वहत्पुष्पबाणां
कलय ! नरसुराणां कामदानप्रवीणाम् ॥ ६॥
भुवनततिजनित्रीं बुद्धिनैर्मल्यधात्रीं (भुवनदधिजनित्रीं)
सकलशुभभवित्रीमागमाल्याः सवित्रीम् ।
शुभगुणसुचरित्रीं नीलजीमूतगात्रीं
सुरमुनिनुतिपात्रीं भावये पद्मनेत्रीम् ॥ ७॥
विषमशरकुलाम्बां विस्तृतोच्चन्नितम्बां
मुखजितविदुबिम्बां विद्रुमाभीष्टबिम्बाम् ।
नतमुनिनिकुरुम्बां तुङ्गवक्षोजकुम्भां
श्रयहृदय ! मदम्बां कुन्दवाटिकदम्बाम् ॥ ८॥
इति शिवपुरदेव्या अष्टकं शिष्टसम्पत्-
प्रदमिदमनुवारं पठेत्भक्तियुक्तः ।
सकलभुवनमाता योगमाता तु तस्य
चरणानलिनभक्तिं भुक्तिमाद्यां ददाति ॥ ९॥
इति श्रीशिवपुराम्बाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीशिवपुराम्बाष्टकम्
READ
श्रीशिवपुराम्बाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
