श्री विश्वनाथाष्टकम् स्तोत्रम् PDF

Download PDF of Shri Vishwanathashtakam Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

॥ श्री विश्वनाथाष्टकम् स्तोत्र ॥ गङ्गातरङ्गरमणीयजटाकलापं गौरीनिरन्तरविभूषितवामभागम्। नारायणप्रियमनंगमदा पहारं वाराणसीपुरपतिं भज विश्वनाथम्॥ वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णु सुरसेवितपादपीठम्। वामेन विग्रहवरेण कलत्रवन्तं वाराणसीपुरपतिं भज विश्वनाथम्॥ भूताधिपं भुजगभूषणभूषिताङ्गं, व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम्। पाशाङ्कुशाभयवर प्रदशूलपाणिं, वाराणसीपुरपतिं भज विश्वनाथम्॥ शीतांशुशोभितकिरीटविराजमानं, भाक्षणानल-विशोषितपञ्चवाणम्। नागाधिपा रचितभासुरकर्णपूरं, वाराणसीपुरपतिं भज विश्वनाथम्॥ पञ्चानन्दुरितमत्तमतंगजानां, नागान्तकं दनुजपुंगवपन्नगानाम्। दावानलं मरणशोकजराटवीनां, वाराणसीपुरपतिं भज विश्वनाथम्॥ तेजोमयं सगुणनिर्गुणमद्वितीय, मानन्दकन्दमपराजितमप्रमेयम्। नागात्मकं सकलनिष्कलमात्मरूपं, वाराणसीपुरपतिं भज विश्वनाथम्॥ रागादिदोषरहितं...

READ WITHOUT DOWNLOAD
श्री विश्वनाथाष्टकम् स्तोत्रम्
Share This
Download this PDF