Misc

श्रीधर पंचक स्तोत्र

Shridhara Panchaka Stotram Hindi Lyrics

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीधर पंचक स्तोत्र ||

कारुण्यं शरणार्थिषु प्रजनयन् काव्यादिपुष्पार्चितो
वेदान्तेडिविग्रहो विजयदो भूम्यैकशृङ्गोद्धरः।

नेत्रोन्मीलित- सर्वलोकजनकश्चित्ते नितान्तं स्थितः
कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः।

साङ्गाम्नायसुपारगो विभुरजः पीताम्बरः सुन्दरः
कंसारातिरधोक्षजः कमलदृग्गोपालकृष्णो वरः।

मेधावी कमलव्रतः सुरवरः सत्यार्थविश्वंभरः
कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः।

हंसारूढजगत्पतिः सुरनिधिः स्वर्णाङ्गभूषोज्जवलः
सिद्धो भक्तपरायणो द्विजवपुर्गोसञ्चयैरावृतः।

रामो दाशरथिर्दयाकरघनो गोपीमनःपूरितो
कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः।

हस्तीन्द्रक्षयमोक्षदो जलधिजाक्रान्तः प्रतापान्वितः
कृष्णाश्चञ्चल- लोचनोऽभयवरो गोवर्द्धनोद्धारकः।

नानावर्ण- समुज्ज्वलद्बहुसुमैः पादार्चितो दैत्यहा
कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः।

भावित्रासहरो जलौघशयनो राधापतिः सात्त्विको
धन्यो धीरपरो जगत्करनुतो वेणुप्रियो गोपतिः।

पुण्यार्चिः सुभगः पुराणपुरुषः श्रेष्ठो वशी केशवः
कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः।

Found a Mistake or Error? Report it Now

श्रीधर पंचक स्तोत्र PDF

Download श्रीधर पंचक स्तोत्र PDF

श्रीधर पंचक स्तोत्र PDF

Leave a Comment

Join WhatsApp Channel Download App