|| श्री श्रीशगुणदर्पणस्तोत्रम् ||
या सुगन्धास्यनासादिनवद्वाराऽखिलेन या ।
दुराधर्षा सर्वसस्योदयार्थं या करीषिणी ॥ १॥
या नित्यपुष्टा सर्वाङ्गैः सौन्दर्यादिगुणैरपि ।
ई॒श्वरी॑ꣳ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ २॥ (श्रीसूक्तम् ९)
मातर्लक्ष्मि नमस्तुभयं माधवप्रियमानिनि ।
युवां विश्वस्य पितरावितरेतरयोगिनौ ॥ ३॥
“समना” किल मातस्त्वममुना ततयोगिनी ।
मम नाथेन देवश्च विमनाश्च न स त्वयि ॥ ४॥
त्वं वेदमानिनी वेदवेद्यः किल स ते प्रियः ।
त्वं मूलप्रकृतिर्देवी स चादिपुरुषः किल ॥ ५॥
यस्त्वामुरसि धत्तेऽम्ब कौस्तुभद्युतिभासिते ।
स त्वां नैवाच्युतः सर्वस्यात्यये सत्यपि त्यजेत् ॥ ६॥
देवि त्वं ललनारत्नं देवोऽसौ पुरुषोत्तमः ।
युवां युवानौ सततं युवयोर्न वयोऽधिकः ॥ ७॥
त्वं पद्मिनी पद्मवक्त्रा पद्माक्षी पद्मविष्टरा ।
पद्मद्वयधरा पद्मकोशोद्यत्स्तनशोभना ॥ ८॥
पद्महस्ता पद्मपादा पद्मनाभमनःप्रिया ।
पद्मोद्भवस्य जननी पद्मा च वरवर्णिनी ॥ ९॥
अम्बां पीताम्बरश्रोणीं लम्बालकलसन्मुखीम् ।
बिम्बाधरोष्ठीं कस्तूरिजम्बालतिलकां भजे ॥ १०॥
रत्नोद्दीप्तसुमाङ्गल्यसूत्रावृत्तशिरोधराम् ।
कुण्डलप्रभयोद्दण्डगण्डमण्डलमण्डिताम् ॥ ११॥
कुचकञ्चुकसञ्चारिहारनिष्कमनोहराम् ।
काञ्चीकिङ्किणिमञ्जीरकङ्कणाद्यैरलङ्कृताम् ॥ १२॥
सुवर्णमण्डपे रत्नचित्रसिंहासनोत्तमे ।
नमामि हरिणा साकमिन्दिरां कृतमन्दिराम् ॥ १३॥
ब्रह्माद्या विबुधश्रेष्ठा ब्रह्माण्याद्याः सुराङ्गनाः ।
यां पूजयन्ते सेवन्ते सा मां पातु रमा सदा ॥ १४॥
सर्वालङ्कारभरितौ सर्वज्ञौ सर्वसद्गुणौ ।
शर्वादिसर्वभक्तौघ सर्वसर्वस्वदायकौ ॥ १५॥
सुमुखौ सुन्दरतरौ सुनासौ सुखचित्तनू ।
सुराराधितपादाब्जौ रमानारायणौ स्तुमः ॥ १६॥
चतुष्कपर्दा या देवी चतुरास्यादिभिः स्तुता ।
चतुर्वेदोदितगुणा चतुर्मूर्तेर्हरेः प्रिया ॥ १७॥
घृतप्रतीकां तां नित्यं घृतपूर्णान्नदायिनीम् ।
यथेष्टवित्तदात्रिं च नतोऽस्म्यभयदां श्रियम् ॥ १८॥
वादिराजेन रचितं श्रीश्रीशगुणदर्पणम् ।
इमं स्तवं पठन्मर्त्यः श्रीमान्स्यान्नात्र सशयः ॥ १९॥
॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं
श्री श्रीशगुणदर्पणस्तोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now