Misc

Shyamala stotram

Shyamala Stotram English Lyrics

MiscStotram (स्तोत्र संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Shyamala stotram ||

jaya mātarviśālākṣi jaya saṅgītamātr̥kē |
jaya mātaṅgi caṇḍāli gr̥hītamadhupātrakē || 1 ||

namastē:’stu mahādēvi namō bhagavatīśvari |
namastē:’stu jaganmātarjaya śaṅkaravallabhē || 2 ||

jaya tvaṁ śyāmalē dēvi śukaśyāmē namō:’stu tē |
mahāśyāmē mahārāmē jaya sarvamanōharē || 3 ||

jaya nīlōtpalaprakhyē jaya sarvavaśaṅkari |
jaya tvajātvasaṁstutyē laghuśyāmē namō:’stu tē || 4 ||

namō namastē raktākṣi jaya tvaṁ madaśālini |
jaya mātarmahālakṣmi vāgīśvari namō:’stu tē || 5 ||

nama indrādisaṁstutyē namō brahmādipūjitē |
namō marakataprakhyē śaṅkhakuṇḍalaśōbhitē || 6 ||

jaya tvaṁ jagadīśāni lōkamōhini tē namaḥ |
namastē:’stu mahākr̥ṣṇē namō viśvēśavallabhē || 7 ||

mahēśvari namastē:’stu nīlāmbarasamanvitē |
namaḥ kalyāṇi kr̥ṣṇāṅgi namastē paramēśvari || 8 ||

mahādēvapriyakari namaḥ sarvavaśaṅkari |
mahāsaubhāgyadē nr̥̄ṇāṁ kadambavanavāsini || 9 ||

jaya saṅgītarasikē vīṇāhastē namō:’stu tē |
janamōhini vandē tvāṁ brahmaviṣṇuśivātmikē || 10 ||

vāgvādini namastubhyaṁ sarvavidyāpradē namaḥ |
namastē kuladēvēśi namō nārīvaśaṅkari || 11 ||

aṇimādiguṇādhārē jaya nīlādrisannibhē |
śaṅkhapadmādisamyuktē siddhidē tvāṁ bhajāmyaham || 12 ||

jaya tvaṁ varabhūṣāṅgi varāṅgīṁ tvāṁ bhajāmyaham |
dēvīṁ vandē yōgivandyē jaya lōkavaśaṅkari || 13 ||

sarvālaṅkārasamyuktē namastubhyaṁ nidhīśvari |
sargapālanasaṁhārahētubhūtē sanātani || 14 ||

jaya mātaṅgatanayē jaya nīlōtpalaprabhē |
bhajē śakrādivandyē tvāṁ jaya tvaṁ bhuvanēśvari || 15 ||

jaya tvaṁ sarvabhaktānāṁ sakalābhīṣṭadāyini |
jaya tvaṁ sarvabhadrāṅgī bhaktā:’śubhavināśini || 16 ||

mahāvidyē namastubhyaṁ siddhalakṣmi namō:’stu tē |
brahmaviṣṇuśivastutyē bhaktānāṁ sarvakāmadē || 17 ||

mātaṅgīśvaravandyē tvāṁ prasīda mama sarvadā |
ityētacchyāmalāstōtraṁ sarvakāmasamr̥ddhidam || 18 ||

śuddhātmā prajapēdyastu nityamēkāgramānasaḥ |
sa labhētsakalānkāmān vaśīkuryājjagattrayam || 19 ||

śīghraṁ dāsā bhavantyasya dēvā yōgīśvarādayaḥ |
rambhōrvaśyādyapsarasāmavyayō madanō bhavēt || 20 ||

nr̥pāśca martyāḥ sarvē:’sya sadā dāsā bhavanti hi |
labhēdaṣṭaguṇaiśvaryaṁ dāridryēṇa vimucyatē || 21 ||

śaṅkhādi nidhayō dvārsthāḥ sānnidhyaṁ paryupāsatē |
vyācaṣṭē sarvaśāstrāṇi sarvavidyānidhirbhavēt || 22 ||

vimuktaḥ sakalāpadbhiḥ labhētsampattimuttamām |
mahāpāpōpapāpaughaiḥ saśīghraṁ mucyatē naraḥ || 23 ||

jātismaratvamāpnōti brahmajñānamanuttamam |
sadāśivatvamāpnōti sōntē nātra vicāraṇā || 24 ||

iti śrī śyāmalā stōtram |

Found a Mistake or Error? Report it Now

Shyamala stotram PDF

Download Shyamala stotram PDF

Shyamala stotram PDF

Leave a Comment

Join WhatsApp Channel Download App