Misc

सिद्धशारदास्तुतिः

Siddhasharadastutih Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| सिद्धशारदास्तुतिः ||

सरस्वतीं शारदां च कौमारीं ब्रह्मचारिणीम् ।
वागीश्वरीं बुद्धिदात्रीं भारतीं भुवनेश्वरीम् ॥ १॥

चन्द्रघण्टां मरालस्थां जगन्मातरमुत्तमाम् ।
वरदायिनीं सदा वन्दे चतुर्वर्गफलप्रदाम् ॥ २॥

द्वादशैतानि नामानि सततं ध्यानसंयुतः ।
यः पठेत् तस्य जिह्वाग्रे नूनं वसति शारदा ॥ ३॥

इति श्री “द्विजेन्द्र”कविकृता सिद्धशारदास्तुतिः समाप्ता ।

Found a Mistake or Error? Report it Now

Download सिद्धशारदास्तुतिः MP3 (FREE)

♫ सिद्धशारदास्तुतिः MP3

Download सिद्धशारदास्तुतिः PDF

सिद्धशारदास्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App