Download HinduNidhi App
Misc

श्री सिद्धेश्वर स्तोत्रम्

Siddheshvara Stotram Sanskrit

MiscStotram (स्तोत्र निधि)संस्कृत
Share This

|| श्री सिद्धेश्वर स्तोत्रम् ||

सिद्धेशो ममदैवतं चरगुरो
सिद्धेश मां पालय
सिद्धेशेन सुरक्षिताश्चरवराः
सिद्धेशमीशं भजे ।
सिद्धेशाय भवेन्मया विरचितं
सिद्धशतोऽन्यं न हि
सिद्धेशस्य चरोऽस्मि
भक्तिरचलासिद्धेश एवास्ति मे ॥ १॥

लिङ्गं नः कुलदैवतं
पशुपते लिङ्ग, त्वदीयावयम्
लिङ्गं स्तौमि सुरासुरोरग
गणालिङ्गेन सन्तारिताः ।
लिङ्गायास्तुमया विरचितं
लिङ्गात्परं नो भजे
लिङ्गस्यानुचरोऽस्मि भक्तिरचला
लिङ्गे परब्रह्मणि ॥ २॥

पगडदिन्नि बृहन्मठ पालको
बसवराजसुनामक पण्डितः ।
वरशिवागमबोधविशारदो
विविधशास्त्रविचक्षण धीरधीः ॥ ३॥

इति श्रीसिद्धेश्वरस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री सिद्धेश्वर स्तोत्रम् PDF

श्री सिद्धेश्वर स्तोत्रम् PDF

Leave a Comment