|| श्रीसोमसुन्दरस्तुतिः ||
इन्द्रः
एकं ब्रह्माद्वितीयञ्च परिपूर्णं परापरम् ।
इति यो गीयते वेदैस्तं वन्दे सोमसुन्दरम् ॥ १॥
ज्ञातृज्ञानज्ञेयरूपं विश्वं व्याप्यं व्यवस्थितम् ।
स्वयं सर्वैरदृश्यो यस्तं वन्दे सोमसुन्दरम् ॥ २॥
अश्वमेधादियज्ञैश्च यस्समाराध्यते द्विजैः ।
ददाति च फलं तेषां तं वन्दे सोमसुन्दरम् ॥ ३॥
यं विदित्वा बुधास्सर्वे कर्मबन्धविवर्जिताः ।
लभन्ते परमां मुक्तिं तं वन्दे सोमसुन्दरम् ॥ ४॥
देवदेवं यमाराध्य मृकण्डुतनयो मुनिः ।
नित्यत्वमगमत्सद्यस्तं वन्दे सोमसुन्दरम् ॥ ५॥
निजनेत्राम्बुजकृतं पूजया परितोष्य यम् ।
श्रीपतिर्लभते चक्रं तं वन्दे सोमसुन्दरम् ॥ ६॥
येन सृष्टं जगत्सर्वं रक्षितं संहृतं क्रमात् ।
सत्यं विज्ञानमानन्दं तं वन्दे सोमसुन्दरम् ॥ ७॥
यस्मै वेदाश्च चत्वारो नमस्यन्त वपुर्धराः ।
ईशानं सर्वविद्यानां तं वन्दे सोमसुन्दरम् ॥ ८॥
यस्मात्परञ्चापरञ्च किञ्चिद्वस्तु न विद्यते ।
ईश्वरं सर्वभूतानां तं वन्दे सोमसुन्दरम् ॥ ९॥
यस्य प्रणाममात्रेण सन्ति सर्वाश्च सम्पदः ।
सर्वसिद्धिप्रदं शम्भुं तं वन्दे सोमसुन्दरम् ॥ १०॥
यस्य दर्शनमात्रेण ब्रह्महत्यादिपातकम् ।
अवश्यं नश्यति क्षिप्रं तं वन्दे सोमसुन्दरम् ॥ ११॥
उत्तमाङ्गं च चरणं ब्रह्मणा विष्णुनापि च ।
न दृश्यते यस्य यत्नात् तं वन्दे सोमसुन्दरम् ॥ १२॥
त्वया नीपारण्यनाथ त्वदन्यान्
समानाहुर्दैवतान् पापिनस्ते ।
तदा शम्भो त्वत्समं दैवतं स्याद्
यदा योगो वाजिनो रासभस्य ॥ १३॥
अणोरणुस्त्वं महतो महांस्त्वं
सर्वात्मभावात्परिपूर्ण एकः ।
त्वयैव शम्भो महिमा त्वदीयो
विज्ञायते वक्तुमिमं क्षमः कः ॥ १४॥
इति श्रीस्कान्दे महापुराणे अगस्त्यसंहितायां
श्रीहालास्यमाहात्म्ये पञ्चमाध्यायान्तर्गता
श्रीसोमसुन्दरस्तुतिः समाप्ता ।
Found a Mistake or Error? Report it Now