श्री मातङ्गी स्तोत्रम् PDF

Download PDF of Sri Matangi Stotram 3 Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत

|| श्री मातङ्गी स्तोत्रम् || नमामि वरदां देवीं सुमुखीं सर्वसिद्धिदाम् । सूर्यकोटिनिभां देवीं वह्निरूपां व्यवस्थिताम् ॥ १ ॥ रक्तवस्त्र नितम्बां च रक्तमाल्योपशोभिताम् । गुञ्जाहारस्तनाढ्यान्तां परं ज्योति स्वरूपिणीम् ॥ २ ॥ मारणं मोहनं वश्यं स्तम्भनाकर्षदायिनी । मुण्डकर्त्रिं शरावामां परं ज्योति स्वरूपिणीम् ॥ ३ ॥ स्वयम्भुकुसुमप्रीतां ऋतुयोनिनिवासिनीम् । शवस्थां स्मेरवदनां परं ज्योति स्वरूपिणीम् ॥ ४ ॥ रजस्वला...

READ WITHOUT DOWNLOAD
श्री मातङ्गी स्तोत्रम्
Share This
Download this PDF