
Sri Uma Ashtottara Shatanama Stotram PDF English
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ English
Sri Uma Ashtottara Shatanama Stotram English Lyrics
|| Sri Uma Ashtottara Shatanama Stotram ||
umā kātyāyanī gaurī kālī haimavatīśvarī |
śivā bhavānī rudrāṇī śarvāṇī sarvamaṅgalā || 1 ||
aparṇā pārvatī durgā mr̥ḍānī caṇḍikā:’mbikā |
āryā dākṣāyaṇī caiva girijā mēnakātmajā || 2 ||
skandāmātā dayāśīlā bhaktarakṣā ca sundarī |
bhaktavaśyā ca lāvaṇyanidhissarvasukhapradā || 3 ||
mahādēvī bhaktamanōhlādinī kaṭhinastanī |
kamalākṣī dayāsārā kāmākṣī nityayauvanā || 4 ||
sarvasampatpradā kāntā sarvasaṁmōhinī mahī |
śubhapriyā kambukaṇṭhī kalyāṇī kamalapriyā || 5 ||
sarvēśvarī ca kalaśahastā viṣṇusahōdarī |
vīṇāvādapriyā sarvadēvasampūjitāṅghrikā || 6 ||
kadambāraṇyanilayā vindhyācalanivāsinī |
harapriyā kāmakōṭipīṭhasthā vāñchitārthadā || 7 ||
śyāmāṅgā candravadanā sarvavēdasvarūpiṇī |
sarvaśāstrasvarūpā ca sarvadēśamayī tathā || 8 ||
puruhūtastutā dēvī sarvavēdyā guṇapriyā |
puṇyasvarūpiṇī vēdyā puruhūtasvarūpiṇī || 9 ||
puṇyōdayā nirādhārā śunāsīrādipūjitā |
nityapūrṇā manōgamyā nirmalā:’:’nandapūritā || 10 ||
vāgīśvarī nītimatī mañjulā maṅgalapradā |
vāgminī vañjulā vandyā vayō:’vasthāvivarjitā || 11 ||
vācaspati-rmahālakṣmī-rmahāmaṅgalanāyikā |
siṁhāsanamayī sr̥ṣṭisthitisaṁhārakāriṇī || 12 ||
mahāyajñā nētrarūpā sāvitrī jñānarūpiṇī |
vararūpadharā yōgā manōvācāmagōcarā || 13 ||
dayārūpā ca kālajñā śivadharmaparāyaṇā |
vajraśaktidharā caiva sūkṣmāṅgī prāṇadhāriṇī || 14 ||
himaśailakumārī ca śaraṇāgatarakṣiṇī |
sarvāgamasvarūpā ca dakṣiṇā śaṅkarapriyā || 15 ||
dayādhārā mahānāgadhāriṇī tripurabhairavī |
navīnacandramaścūḍapriyā tripurasundarī || 16 ||
iti śrīumā:’ṣṭōttaraśatanāma stōtraṁ |
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join NowSri Uma Ashtottara Shatanama Stotram

READ
Sri Uma Ashtottara Shatanama Stotram
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
